Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
११०१
१९३६ २३१६, २७४३
.-१३२५ १३११
५४२
२५०६ . ४९२
४५६
किञ्चिद्ध्याशङ्कयमानोऽसौ . कितु गौर्गवयो हस्ती किन्तु नित्यैकसर्वज्ञ० किन्तु प्रज्ञाकृपादीनाम् किन्तु बाह्यार्थसद्भाव० किन्तु रूपादिभावेऽपि किन्तु विध्यवसाय्यस्माद् किन्तु वेदप्रमाणत्वं किन्त्वनेकोऽपि यद्येक० किन्त्वस्य विनिवर्तन्ते किन्त्वारेकविपर्यास० किन्त्वेतस्य प्रसिद्धस्य किमस्य वचनं मा किमुतावस्त्वसंसृष्टम् कीदृग्गवय इत्येवं कुड्यादिनिःसृतानां च कुड्यादिप्रतिबन्धोऽपि कुण्डदनोश्च संयोगः कुण्डलीति मतिश्चेयं कुतश्चिनिश्चितं शङ्के कुतीर्थ्यमत्तमातङ्ग कूपादिषु कुतोऽधस्तात् कृतकत्वविनाशित्व०. कृतकाकृतकत्वेन । कृतनाशो भवेदेवं .. कृतौ वा तत्स्वरूपस्य . कृत्रिमत्वे च सम्बन्धः कृत्स्नैकदेशशब्दाभ्याम् कृशानुपादपाभावे केचित्तु सौगतम्मन्याः केचित् स्थितक्रमा एव केचिदग्दृिशो वापि केचिदेव निरात्मानो केचिदेव हि संस्काराः केन ह्यगोत्वमासक्तं केवलस्योपलम्भे या केवलस्योपलम्भे वा
कारिकासूची ११६९ केवलानीलशब्दादेः ९१० केवलापि मनोबुद्धिः
७२ केवलैन्द्रियकत्वे च ३४१० केशादिप्रतिभासे च १३५८ केशोण्ड्रकादिविज्ञान० १४०० केषाञ्चिदेव चित्तानां ११६३ को वा ज्ञानस्य सम्बन्धः ३५१० को वा व्यवस्थितः कर्ता १०३३ को हि ज्येष्ठप्रमाणेन । . २२५ को हि तस्याः समुत्पन्न: ११६६ को हि निश्शेषशास्त्रार्थ. ३५१९ को हि मूलहरं पक्षं ३०४९ क्रमभावविरोधो हि
९३० क्रमभावीश्वरज्ञानं
१५२५ क्रमाक्रमविरोधेन ३२४३, ३६१०. क्रमिणां त्वेकहेतुत्वं
२१८० क्रमेण जायमानाश्च
८५२ क्रमेण तु प्रयोगेऽस्य ६६०, ६६९ क्रमेण युगपच्चापि
३५८२ क्रमेणापि न शक्तः स्यात् ३५८६ क्रमेणैवोपजायन्ते २२१९ क्रियते तत्र नैवेदं २४३२ क्रियाकारकभावेन
३५२ क्रियाकालादियोगोऽपि . ५३७ क्रियागुणव्यपदेशा० ___३९९ क्रियात्वजातिसम्बन्ध० २१३२ क्रीडार्था तस्य वृत्तिश्चेत् ६१९, क्रीडासाध्या च या प्रीतिः ३२७१ क्व कस्य समवायश्च । ३३६ क्व च बुद्धादयो माः २४५२ क्वचित् कदाचित् कस्मिंश्चित् ३२९२ क्वचित्तु विविधभ्रान्ति० . ११८६ क्वचित् समाश्रितत्वं च २७६ क्वचित् विप्रतिसम्बद्धः ११९३ क्षणं त्वेकमवस्थानं
११७६ क्षणक्षयिषु भावेषु ___७९० क्षणभङ्गिषु भावेषु
२५५२ ३३४८ २८१४
४७४ "७७
७६ १९९ २६३०
२५९९ ३९४, ४३१
१६३ १२४६ ४२३
२००० ११४१
१६१
१६२
६३४ ३२०८
११६ ३०९३
१९१ १४०६ ६८७ ६९१
.
. . ११७६ क्षण
४९३
Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450