Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
कारिकासूची
८२१
९१६ ३४६६ १०४८ १६१३ ३११४
३०४
१३३१
४८० ३५९७ १७४७ ३३६३
२५८५
२९८० २३८८
८२८
निर्विशेषं गृहीतश्चेद् निर्हासातिशयौ दृष्टौ निवृत्तावपि मानानाम् निवृत्तिरूपताऽप्यस्मिन् निश्चयात्मक एवायं निश्चयारोपमनसोः निश्चितोक्तानुमानेन निःशेषशक्तिशून्यं तु निःशेषसत्त्वशक्तीनां निःशेषाणि च कार्याणि निःशेषार्थपरिज्ञान निषेधमात्ररूपाश्च निषेधस्यापरस्तस्य निष्कृष्टगोत्ववाचित्वं निष्पन्नत्वमपोहस्य निष्पन्नानंशरूपस्य निष्पादितक्रिये चार्थे निष्प्रदेशोऽपि चात्मा निःसन्देहविपर्यास० निःस्वभावतया तस्य नीरूपस्य च नाशस्य नीरूपस्य हि विज्ञान नीरूपस्य स्वभावस्य नीलजातिर्गुणो वाऽपि. नीलपीतादिभावानां नीलपीतावदातादि०. नीलश्रुत्या च तत्प्रोक्तं नीलादिः परमाणूनां नीलादिज्ञानजनकात् . नीलादिप्रतिभासस्य नीलाद्येव च वस्तुत्वम् नीलोत्पलादिशब्देभ्यः नीलोत्पलादिसम्बन्धाद् नृदोषविषयं ज्ञानं नृसिंहभागानुस्यूत० नेत्रादीनां हि वैकल्ये नेश्वरो जन्मिनां हेतुः
१२७५ नेष्टोऽसाधारणस्तावद् १९०३ नैकत्र परिनिष्ठास्ति २४२७ नैकात्मतां प्रपद्यन्ते ३८३ नैकान्तेन विभिन्ना चेत् ७४१ नैतदेवं भवेत्राम २९३० नैतो हेतू द्वयोः सिद्धौ ३०९० नैरन्तर्यप्रवृत्ते हि ..
४२२ नैरात्म्यवादपक्षे तु ३३९५ नैवं क्लिष्टो हि सङ्कल्प:
४१४ नैवं चित्रत्वमेकत्वम् ... ३३०७, ३५९१ नैवं तस्य हि शक्तस्य
९१८ नैवं तेषामनिष्पत्त्या ११५५ नैवं प्राङ्नतया वृत्त्या ३४७२ नैवं भ्रान्ता हि सावस्था ११४९ · नैवं संशयसञ्जातेः २८४० नैव तन्तुपटादीनां
४५१ नैव धात्र्यन्तरक्रोड० २१८९, २४४२ नैवमप्रतिबद्धे हि
११६७ नैव वा ग्रहणे तेषां ६७९. नैव सन्ततिशब्देन १९४ नैवावाहविवाहादि० १६७८ नैष दोषो गुणज्ञानं २०४३ नैःस्वभाव्येऽस्ववित्तौ च ११०६ नोत्पत्तिपारतन्त्र्येण
१४३ नोपलब्धौ स योग्यश्चेत् . ३६२५ न्यायज्ञैर्न तयोः कश्चित्
१११३ न्यायानुसरणे सर्व०
५८४ पचतीत्यनिषिद्धं तु . १७६० पचनादिक्रियायाश्च
२०५१ पञ्चगत्यात्मसंसार० १७३९ पटस्तन्तुषु योऽस्तीति १०९७ पटीयसापघातेन
२५७ पततोऽस्येति कार्यं हि ३०४१ पतत्कीटकृतत्वस्य १७३५ पतत्कीटकृतेयं मे ३३०० पदं वर्णातिरिक्तं तु ८७ पदार्थपदसम्बन्ध०
६०८ १६३८ २१४८ १८७६ ३५७२ २८९१ ३३५६
७९१ २४९७ १५०८ १३५६ ११४७
७६१ ३५४९
८३६ १९४५ १३९६ १३९३ १३७२ २२८२ २३३५
Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450