Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 447
________________ ८५१ २५७ ५७ २७५६ परकारिकाणां सूची त०क्र० - कारिका ग्रन्थः २२४३ शब्दं तावदनुच्चार्य श्लो० वा० २७५६ शब्दार्थानादितां मुक्त्वा ९५३ शब्देनागम्यमानं च २२४५ शब्दोच्चारणसम्बन्ध० २२०६ शब्दोत्पत्तेर्निषिद्धत्वाद् ९३७ शाबलेयाच्च भिन्नत्वं २१३७ शाबलेयादिखण्डादि० १६५२ शिरसोऽवयवा निम्नाः २२५६ श्रोतुः कर्तुं च सम्बन्धं २१९२ श्रोत्रशब्दाश्रयाणां च २१६१ श्रोत्रस्य चैवमेकत्वं संक्रान्तावपि नैतेषां १९८५ संवित्तेश्च विरुद्धानाम् ९२८ संसर्गिणोऽपि चाधाराः ९२५ संसृष्टैकत्वनानात्व० २५७१ संस्कारद्वयपक्षेऽपि २१६६ संस्कृतासंस्कृतत्वे न २१६३ सकृच्च संस्कृतं श्रोत्रम् . ९४३ . स चेदगोनिवृत्त्यात्मा • २०१४ : सति प्रकाशकत्वे च २३६. : सन्तानोऽपि न तद्बाह्यो १४४४ . सन्दिह्यमानसद्भाव० सपक्षोऽपि विकल्पोऽत्र २०६९ । स बहिर्देशसम्बद्धः २२५३ समयः प्रतिम] वा २३३६ समयात् पुरुषाणां हि २३२८ स मुद्गरप्रहारादि० २२३४ सम्बद्धदर्शनं चास्य १६२६ सम्बद्धस्य प्रमाणत्वं २३४२ सम्बद्धानुगुणोपायं प्र० वा० .२२४७ सम्बन्धकथनेऽप्यस्य श्लो० वा० २३३८ सम्बन्धाकरणन्यायात् २२६३ सम्बन्धाख्यानकाले च २६४१ सम्बन्धाख्यानकाले तु २१३५ सम्मुखानेकसामान्य० २१३८ सम्भाव्यतेऽस्य नाशित्वं प्रकरणम् क्रमः श० नि० २५५ सम्ब० प० १३६ अपोह० ९४ शनि० श०नि० १२६ अपोह० ७७ श० नि० ३६५ अभाव० सम्ब० प० २२ श० नि० ७८ श०नि० श० नि० ४३८ शून्य० अपोह० अपोह० श० नि श० नि० श० नि० अपोह० ८४ शून्य. १८६ आत्म० अनुमान० १४३ श०नि० ३५० शून्य० ७९ सम्ब० प० १४ वाक्या० १०८ श० नि० २९ श०नि० २४२ अर्थापत्ति० ८० तृ० प० २१४ श० नि० २५९ वाक्या० ३६५ सम्ब० प० ३० सम्ब० प० श० नि० ३६३ वाक्या० ४४२ १२० २३३१.

Loading...

Page Navigation
1 ... 445 446 447 448 449 450