Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 402
________________ तत्त्वसंग्रहे ९४४ १५२७ २४५९ १०६३ ३५५६ २८५८ ११०८ २८८९ २३५३ ३०३७ ३०६९ २०७६ १५७९ ८०६ क्षणभेदविकल्पेन क्षणस्थायी घटादिश्चेत् क्षणावस्थितरूपं हि क्षणिकत्वात्तु तत्कार्ये क्षणिकत्वात् पदार्थानां क्षणिकत्वादिरूपेण क्षणिका इति भावाश्च क्षणिकाक्षणिकत्वादि क्षणिकानित्यतालीढं क्षणिका हि यथा बुद्धिः क्षणिकेष्वपि भावेषु क्षपाभोजनसम्बन्धी क्षित्यादिभेदतो भिन्नं क्षित्यादिरूपगन्धादेः क्षित्यादीनामवैशिष्ट्ये क्षीणाश्रवस्य विज्ञानम् क्षीरादिषु च दध्यादि क्षीरे दध्यादि यन्नास्ति क्षुदाद्यनुपघातादि० क्षेत्रबीजजलादीनि क्षोणीतेजोजलादिभ्यो गकारव्यतिरिक्तं च गकारोऽत्यन्तनिष्कृष्ट० गजादिप्रत्ययेभ्यश्च गजादिष्वपि गोत्वादि गणितायेकदेशे तु गतिमद्वेगवत्त्वाभ्यां गतियोगादिवैकल्ये गमनप्रतिबन्धोऽपि गर्भादावादिविज्ञानं गवयस्योपलम्भे च गवयस्योपलम्भेऽपि गवयेन तु सादृश्य० गवयोपमिता या गौः गवादिविषयत्वे हि गवादिशब्दप्रज्ञान गवादिष्वनुवृत्तं च ५३९ गवा सदृशरूपोऽयं ४९० गवि योऽश्वाद्यभावश्च ३८७ गव्यसिद्धे त्वगौ स्ति ५१० गां दृष्ट्वायमरण्यान्यां ६८४ गादेरप्येकतापत्तौ ११७२ गावोऽगावश्च संसिद्धा १९७३ गुणकर्मेश्वरादीनां ३८६ गुणज्ञानं गुणायत्त० ४७६ गुणतज्जातिसम्बद्धं ५२८ गुणतजातिसम्बद्धा ४२८ गुणद्रव्यक्रियाजाति० १६२२ गुणवत्त्वादतो वक्तुः ५४८ गुणाः सन्ति न सन्तीति ५५९ गुणेभ्यश्च प्रमाणत्वं ५०७ गुणैश्चाज्ञायमानत्वाद् १९१५ गृहीत इति कोऽप्येवं ३४ गृहीतप्रतिसन्धानात् १६५० गृह्णन्ति तद्वदेतानि २९९३ गेहाभावस्तु य: शुद्धो ६५४ गेहाभावात्तु चैत्रस्य १८८३ गोचरान्तरसञ्चारः २४७८ गोतश्चार्थान्तरं गोत्वं २१४२ गोत्वं नित्यमपास्तं च ६४३ गोत्वशब्दविशिष्टार्थक ८३५ गोत्वादय इवैतेऽपि ३१४९ गोशब्दज्ञानगम्यत्वाद् २२१३ गोशब्दवाच्यतामात्राद् . ३४०७ गोशब्दविषयत्वेन ७९९ गोशब्देऽवस्थिते योग्ये १८८० गौणं साङ्केतिकं चैवम् १५५८ गौणत्वेनैव वक्तव्यः १५७२ गौरवर्णादिनिर्भासो १५५२ गौरित्युत्पाद्यमानत्वात् १५९८ गौरित्येकमतित्वं हि ७१६ गौश्चेन्नास्ति विवादोऽयं ७१५ गौः शुक्लश्चलतीत्यादौ ७१८ ग्राह्यं तद्ग्राहकाच्चेव २१५२ १६०५ १६४० २०२५ ७१९, ७९५ २४७१ ८९४ ११३० २१२५ ___७० २१२२ २६६७ १४७९ ३१९९, ३५२९ २१४ २१२१ २७२८ ९८६ १३०२ २०६४

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450