Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
७५४
तत्त्वसंग्रहे येन वेदादिविज्ञानात् स्वर्गाद्यध्यक्षता भवेत्॥३४०९॥ किन्तु प्रज्ञाकृपादीनामभ्यासाद् वृद्धिदर्शनात्। अन्योऽप्यतिशयस्तस्माद् वर्धमानात् प्रतीयते॥३४१०॥ मनोगुणतयाप्येषां काष्ठापर्यन्तसम्भवः । नैधृण्यवन् महाभ्यासान्निष्ठाऽशेषार्थबोधनात्॥३४११॥ धर्मावबोधरूपा' हि प्रज्ञा लक्षणतः स्थिता।
एकस्याप्यपरिज्ञाने साऽसमाप्तव वर्त्तते॥३४१२॥ न ह्यस्माभिरेकदेशपरिज्ञानमात्रादशेषपदार्थपरिज्ञानमभ्युपगम्यते, येनाभ्यधायि भवता-'न' शास्त्रन्तरज्ञानं तावन्मात्रेण लभ्यते' इति; किन्त्वभ्यासवशात् प्रज्ञाप्रकर्षोपलम्भादन्योऽप्यतीन्द्रियार्थपरिज्ञानकृतो विशेषस्तस्मादभ्यासाद् वर्धमानात् प्रकर्षविशेषं प्राप्ताद् भवतीति सम्भाव्यते। एतच्च पूर्वं प्रसाधितं पुनरपि भूयः प्रमाणयति। प्रयोग:-ये ये मनोगुणास्तेऽभ्यासातिशये सति सम्भवत्प्रकर्षपर्यन्तवृत्तयः, यथा [G.891| श्रोत्रियजोदिङ्गनैधुण्यम्। मनोगुणश्च प्रज्ञेति स्वभावहेतुः । न चानैकान्तिकता हेतोः, प्रज्ञायाः पदार्थस्वभावबोधलक्षणायाः प्रकर्षपर्यन्तगमनं नाशेषार्थपरिज्ञानमन्तरेण सम्भवति। नाप्यप्रसिद्धविशेषणतया हेतोरसिद्धता, पूर्वमभ्यासविशेषसम्भवस्य विस्तरेण प्रसाधितत्वात्। काष्ठाशब्दः प्रकर्षपर्यायः ॥ ३४०९३४१२॥
ये वा समानजातीयपूर्वबीजप्रवृत्तयः । तेऽत्यन्तवृद्धिधर्माणः संस्कारोत्कर्षभेदतः ॥ ३४१३॥ व्रीह्यादिवत् सम्भविनो दयामत्यादयोऽपि च।।
यथाभिहितधर्माणः प्रवृद्धौ सर्वदर्शिता ॥३४१४॥ अथ वा-ये तुल्यजातीयपूर्वबीजप्रसूतयः, ते संस्कारविशेषे सत्यत्यन्तवृद्धिधर्माण: सम्भविनः, यथा व्रीह्यादयः। यथोक्तधर्माणश्च दयाप्रज्ञादय इति स्वभावहेतुः। अत्रापि पूर्ववदसिद्धानैकान्तिकता न भवति । मतिः प्रज्ञा । यथाऽभिहितधर्माण इति । समानजातीयपूर्वबीजप्रवृत्तय इत्यर्थः ॥ ३४१३-३४१४॥
ये चापचयधर्माणः प्रतिपक्षस्य सन्निधौ। अत्यन्तापचयस्तेषां कलधौतमलादिवत्॥३४१५॥ सम्भाव्यते तथा चामी क्लेशज्ञेयानृतादयः। यथोपदिष्टधर्माणस्तत्प्रहाणेऽमला धियः॥ ३४१६॥ यथोक्तधर्मणामेषां सम्भाव्यो यदि वा मलः।
अत्यन्तोन्मूलने दक्षः प्रतिपक्षस्तथैव हि॥३४१७ ।।. अथ वा-ये प्रतिपक्षसन्निधावपचयधर्माणो दृष्टाः, ते प्रतिपक्षात्यन्तवृद्धौ सत्यां सम्भवदत्यन्तापचयधर्माणः,यथा कनकमलादि । नैरात्म्यादिलक्षणप्रतिपक्षसंमुखीभावे चापच१. अर्थावबोधल-गा।
२. न तु -गा। ३. तीन्द्रियपरि०-पा०, गा० । ४. ०लक्षणसंमुखी०-पा०, गा०।
Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450