Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
७७४
तत्त्वसंग्रहे जायते, आहोस्विन्न-इति पक्षद्वयम् । तत्र प्रथमे पक्षे युगपदशेषं तद्विषयं न प्राप्नोति ॥ ३५४०३५४२॥
यच्चोक्तम्-"एतदेव हि तज्ज्ञानं यद्विशद्धात्मदर्शनम्'' (तत्त्व० ३२०६) इति, तत्राह
ग्राह्यलक्षणवैधुर्याद् विस्तरेण च साधितात्। नैतदेव हि तज्ज्ञानं यद् विशुद्धात्मदर्शनम् ॥ ३५४३ ॥ अथापि ज्ञानरूपत्वमात्मनोऽभ्युपगम्यते। दृश्यदर्शननानात्वाभावानैवमपि ग्रहः ॥३५४४॥ स्वयम्प्रकाशरूपत्वं तज्ज्ञानस्येष्यते । यदि। ..
स्वसंवित्तिस्तदा प्राप्ता प्रत्यक्षा च मतिर्भवेत्॥३५४५ ॥ [G.915] यदि तावदात्मा जडरूपोऽभ्युपगम्यते, तदा तद्विषयं ज्ञानमविशुद्धमेव; प्रकृत्या सर्वज्ञानानां ग्राह्यग्राहकवैधुर्यस्य बहिरर्थपरीक्षायां प्रसाधितत्वात् । अथ चिद्रूप आत्मेति पक्षः; तदापि दृश्यदर्शनयोरभेदाद् ग्राह्यग्राहकभावानुपपत्तेस्तद्विषयं ज्ञानमिति न स्यात्, भेदे हि विषयविषयिणोर्विषयविषयिभावः स्यात् । अथ प्रदीपवत् प्रकाशतयाऽऽत्मविषयत्वमस्याभ्युपगम्यते, तदा स्वसंवित्तेरनभिमतायाः प्रसङ्गः स्यात्, ज्ञानस्य चाप्रत्यक्षत्वमिष्टं व्याहन्येत। तद् दर्शयति-प्रत्यक्षा च मतिर्भवेदिति ॥ ३५४३-३५४५ ॥ . यदुक्तम्-"अथापि वेददेहत्वाद्' (तत्त्व० ३२०७) इत्यादि ? तत्राह
ब्रह्मादीनां च वेदेन सम्बन्धो नास्ति कश्चन। भेदान्नित्यतयाऽपेक्षावियोगाच्च तदन्यवत्॥३५४६॥ ततश्च वेददेहत्वं ब्रह्मादीनामसङ्गतम्।। सर्वज्ञानमयत्वं च वेदस्यार्थाविनिश्चयात्॥ ३५४७॥ स्वातन्त्र्येण च सम्बुद्धः सर्वज्ञ उपपादितः।
न पुनर्वेददेहत्वाद् ब्रह्मादिरिव कल्प्यते॥३५४८॥ सम्बन्धे सति ब्रह्मादीनां वेददेहत्वं भवेत्, न च वेदेन सार्धं ब्रह्मादेः सम्बन्धोऽस्ति। तथा हि-तादात्म्यतदुत्पत्तिलक्षणो द्विविध एव सम्बन्धो भावानामिति प्रतिपादितम्, तत्र भेदाभ्युपगमान्न तादात्म्यसम्बन्धः । नापि तदुत्पत्तिः; द्वयोरपि नित्यत्वेनानुपकार्यतया परस्परमपेक्षाया अभावात्। सर्वज्ञानमयत्वं च वेदस्येति। असङ्गतमिति प्रकृतेन सम्बन्धः । कस्मात्? अर्थानिश्चयात्। विनिश्चिते ह्यर्थे वेदस्य सर्वज्ञानमयत्वं कल्पयितुं युक्तम्, स च भवन्मत्या न सम्भवतीत्यावेदितमेतत् । न च भवद्भिरिवास्माभिर्वेदद्वारेण सर्वज्ञोऽभ्युपगम्यते, किं तर्हि ? स्वयम्भुज्ञानत्वात् स्वयमेव भगवान् सर्वज्ञ इति प्रतिपादितमेतत् ।। ३५४६-३५४८ ॥
यच्चोक्तम्-'क्व च बुद्धादयो माः " (तत्त्व० ३२०८) इति, तत्र मर्त्यत्वं भगवतोऽसिद्धम्-इति दर्शयन्नाह- .
____ पञ्चगत्यात्मसंसारबहिर्भावान्न मर्त्यता। ११. यदि शुद्धात्म.- पा०. गा० ।
२.नानात्वभावाल-पा०, गा०।
Page Navigation
1 ... 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450