Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
८००
तत्त्वसंग्रहे
१९३
३२६१
अस्याश्च न धियः काचिद् अस्वस्थलोचनैर्दृष्टं । अहं वेद्यीत्यहम्बुद्धिः अहङ्काराश्रयत्वेन अहीनसत्त्वदृष्टीनां अहेतुकत्वसिद्ध्यर्थं अहेतुकत्वात् किञ्चायम् अहेत्वव्यापकं चोक्तं आकारवति विज्ञाने आकाराव्यतिरिक्तत्वात् आकाशमपि नित्यं सद् आकाशश्रोत्रपक्षे च . आख्यातेषु च नान्यस्य आगमस्य हि नित्यत्वे आगमस्योपमायाश्च आगमाद्धि स सम्बन्धं आगमार्थविरोधे तु आगमेन च सर्वज्ञो आजीवितात् समुत्पन्न आत्मकार्याख्यलिङ्गाच्च आत्मग्राहि च विज्ञानम् आत्मलाभे घटादीनां आत्मलाभे हि भावानां आत्मात्मीयदृगाकार० आत्मा सर्वज्ञतादृष्टौ आत्मोदाहरणेनान्य० आदित्यादिक्रियाद्रव्य० आद्या एतेऽनुवृत्तत्वात् आद्यार्थविषयं तावत् आद्ये ह्यवस्तुविषये आधाराधेयनियमः आधिपत्यप्रपत्त्या च आधेयातिशयार्थत्वं आनर्थक्यमतः प्राप्त आनुपूर्वी च वर्णानां आप्तानङ्गीकृतेरेव आभिप्रायिकमेतेषां
२३९२ आभोगशुभचित्तादि
१९०२ २०७४ आभ्यासिकं यथा ज्ञानं
३०९९ २२९ आशुवृत्तेः सकृद्धान्तिः
१३३४ २०४ आश्रयानुविधानेन
२५८९ ५४० आश्रयोपाधिकाभ्यासाद्
३४२८ १२३ आश्रयो बदरादीनां ३७० आह केन निमित्तेन
२२१४ ३३०५ आहुः स्वभावसिद्धं हि . २३२४ २७२५ आहोपुरुषिकंयाऽप्यत्र ... २४१० २०३७ इच्छादयश्च सर्वेऽपि
१७८ २३२९ इच्छारचितरूपादौ०
७८८ २१६० इच्छारचितरूपेषु
७४८ ९७३ इच्छारचितसंकेत ... ३६८, ६४४ ३५१७ इति नैव प्रवर्तेत ।
४८१ २४२२ इति मीमांसका प्राहुः । १९५६८ इति यस्य हि संरब्धाः
३१०९ ३४८ इति ये सुधियः प्राहुः
३३६८ ३५०९ इति व्यञ्जकसद्भावात्
२६८९ ३०१६ इति सञ्चक्षते येऽपि ३०९२ इतिहासपुराणेषु
३१९८ ३५४१ 'इत्थमात्माप्रसिद्धौ च
२२१ २९२० इत्थं कारणसंशुद्धौ
२९९१ २८४७. इत्थं च वस्तुरूपत्वे
१६८९ ३४८८ इत्थं च शब्दवाच्यत्वाद्
१०७९ ३५६१ इत्थं चापौरुषेयत्वे
२८०२ ३४६४ इत्थं मानेऽस्थिते वेदे
२३७७ ६२२ इत्थं यदा च सर्वज्ञः
३६४४ १७२० इत्थं यदा न सर्वज्ञः
३२६० १७०३ इत्यत्यक्षेषु सर्वोऽपि
२९६२ इत्यस्मिन् व्यभिचारोक्तिः ७७६ ८४०, ८४५ इत्याक्षपादकाणादा:
५४७ ३६०८ इत्यादिकमतोऽनिष्टं
३३८७ ३०८ इत्यादि कीर्त्यमानं तु . ३२४२, ३६० २३५५ इत्यादि गदितं सर्वं
१३२८ २२९८ इत्यादिना प्रभेदेन
१०४२ १५०९ इत्येतत् सर्वसत्त्वस्थं० . ३४६३ ३३३० इत्येतदपि तेनात्र
२७११
१२९
२४४३
Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450