Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati

View full book text
Previous | Next

Page 389
________________ अंशो ह्येतस्य जात्याख्यो अकनिष्ठे पुरे रम्ये अकल्पनाक्षगम्येऽपि अकार्यातिशयं यत्तु अकृतत्वाविनाशाभ्यां अकृताभ्यागमोऽपि स्यात् गौणे चैवमेवे अगौरपोहो यश्चायं अक्षव्यापारसद्भावाद् अक्षीणावृत्तिराशिस्तु अक्ष्यर्थाद्यफलं तु स्यात् अगकारपरावृत्त अगोतो विनिवृत्तिश्च अगोनिवृत्तिरन्यत्वं अगोनिवृत्तिः सामान्यं अगोभिन्नं च यद् वस्तु अगोशब्दाभिधेयत्वं अग्निधूमादिबुद्धीनां अग्निधूमान्तरत्वे अग्निहोत्रादिवचना० तत्त्वसंग्रहकारिकासूची शान्तरक्षितपादैर्या ग्रन्थेऽस्मिंस्तत्त्वसंग्रहे । निबद्धा: कारिकास्तासां सूचीयं क्रमशालिनी ॥ अग्रिहोत्राद् भवेत् स्वर्गः अचेतनत्वकार्यत्व० अचेतनात्मिका बुद्धिः अजल्पाकारमेवादौ अज्ञातार्थप्रकाशत्वाद् अज्ञात्वा कमसौ शब्दम् अज्ञेयत्वादिविश्लेषात् संहतमा अण्वन्तराभिमुख्येन अण्वाकाशदिगादीनां अतः कारक एवायं अतः परीक्षकज्ञान० २३३३ अतः पूर्वोक्तया युक्त्या ३५५० अतः प्रतिपदं भिन्ना: ५८७ अतः प्रमाणता तस्मिन् १२ अतः प्रागपि तद्भावाद् अतः प्राज्ञो नरः सूक्ष्मान् अतः सत्यत्वमिथ्यात्व० २१०४, २४३० ५३८ ७२१ ३०३० • ३०६ २४८० अत एव तुरङ्गाद १०८४ अत एव द्वयं ग्राह्यं १०७४ अत एव न दृश्योऽयं ९१४ अत एव स्ववेद्यत्वं १०६० अत एवायमिष्टस्य ९४० अत एवाविशेषत्वाद् अतत्कारणभेदेन ९८९ अतदात्मकमेवेदं १३१० अतद्धेतोरहेतोश्च १४४५ अतद्भावनिषेधश्च १३३, ३१७ १४९८ अतद्रूपपरावृत्त० ३०८६ अतद्रूपपरावृत्तं अतः सर्वजगत्सूक्ष्म० अतः सर्वत्र विषये अत उत्प्रेक्षितो भेदो ५३ अतद्वस्त्वात्मकत्वं तु ३०३ ७२९ १४८५ २२३८ ३३५४ अतश्च शक्यते वक्तुं ७८ अतश्चाज्ञानसन्देह ० अतश्च कल्पितत्वेन अतश्च गम्यतां व्यक्तम् अतश्च प्रथम ज्ञानं अतश्च व्यञ्जकास्तासां १९९०, १९९१ अतश्चापौरुषेयत्व० ८१३ अतस्तद्द्वारकोऽप्यत्र १२६ ३०११ अतिरोहितधर्मादि० अतस्तस्य स्वतः सम्यक् ३०२८ २७०२ ३०७८ ८६३ ३४०२ २३५४ ३३१३ १२५२ १३४६ १५४८ २३५ ३२७४ २०६१ ७४ २५२९ १०४० १२८३ १६२९ ३४२ १४२, ६३७ ६७, १०५१ १७५१ १८०७ २३४५ २९७१ १६३९ २९२६ ३११९ २४०६ २५५० २९६० .३२१३

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450