Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
७७६
तत्त्वसंग्रहे __ यच्चोक्तम्-"नित्येऽपि चागमे वेदे" (तत्त्व०.३२०९) इति, तत्राह
गुणकर्मेश्वरादीनां वेदानां चापहस्तिता।
नित्यताऽतश्च नास्माभिनित्य आगम इष्यते॥ ३५५६॥ सर्ववस्तुव्यापिनः क्षणभङ्गस्य प्रसाधनान्न कस्यचिन्नित्यमस्तीति सर्वमेतदसङ्गतमुक्तम् ॥ ३५५६॥ यच्चोक्तम्-"सर्वज्ञसदृशः" (तत्त्व० ३२१४) इत्यादि, तत्राह
उपमानेन सर्वज्ञसत्तासिद्धिर्न चेष्यते। तस्याप्रमाणताप्रोक्तेः सत्तासिद्धिस्ततो न च॥३५५७॥ प्रसिद्धायां हि सत्तायां सादृश्यं गम्यते ततः।... साधनं प्रकृतं चेद सत्तायाः सर्ववेदिनः ॥३५५८॥
तत्रोपमानतः सिद्धिः प्रतिषेधोऽफलः कृतः। . . न ह्यपमानस्य प्रामाण्यमस्ति, येन ततः सर्वज्ञसिद्धिमभिवाञ्छेद् बौद्धः। सत्यपि, वा प्रमाण्ये तस्य सत्तासिद्धावनुपयोग एव। तथा हि-प्रसिद्ध धर्मिणि गवादौ गवयादि-साधर्म्यमात्रं तेन साध्यते । न च सर्वज्ञो धर्मी प्रसिद्धः; तस्यैव भवन्मतेन साध्यत्वात् । तेन भवन्मत्या सर्वज्ञसत्तायां साध्यत्वेन प्रस्तुतायामुपमानस्य प्रसङ्गाभावात् तत्प्रतिषेधोऽनर्थकः; प्राप्त्यभावात्। प्राप्तिपूर्वकत्वात् प्रतिषेधस्येति भावः ॥ "नरान् दृष्ट्वा त्वसर्वज्ञान्" (तत्त्व० ३२१५), इत्यादावाह
नरा दृष्टास्त्वसर्वज्ञाः सर्वे चेद भवता ततः ॥ ३५५९॥ तवैव सर्ववित्ता स्याद् दूरव्यवहितेक्षणात्।
अन्यसन्तानसम्बद्धज्ञानशक्तेश्च दृष्टितः॥३५६०॥ यदि हि सर्व एव नरा दृष्टा भवता, तदा सर्वज्ञप्रतिषेधे स्ववचनव्याघातः। तथा हि-दूरव्यवहिताशेषनरदर्शनाभ्युपगमादन्यसन्तानसम्बन्धिज्ञानशक्तिनिश्चयाभ्युपगमाच्वात्मनि सर्वज्ञत्वं [G.918) स्फुटतरमेवाभ्युपेतं स्यात्; देशकालस्वभावविप्रकृष्टार्थदर्शनाभ्युपगमात्। न ह्यसर्वज्ञस्यैवं परिज्ञानं सम्भवेत्। तत्प्रतिषेधाय च साधनोपादानात् तदेव प्रतिषिध्यत इति स्ववचनव्याघातः, यथा-माता मे वन्ध्येति ॥ ३५५९-३५६० ॥ असिद्धता च हेतोरिति दर्शयन्नाह
पुर:स्थितेऽपि पुंसि स्यात् कथं तत्र विनिश्चयः। नायं सर्वज्ञ इत्येवम्भावेऽतीन्द्रियविद् भवान्॥ ३५६१॥ आत्मासर्वज्ञतादृष्टौ शेषासर्वज्ञनिश्चये। अतिप्रसङ्गोऽजाद्यादेः सर्वेषामपि निश्चयात्॥ ३५६२॥ बाधादृष्टेर्न चेत् सर्वधर्मनिश्चय इष्यते। .
बाधाशङ्का ननूक्तेऽपि बाधादृष्टेर्न भिद्यते॥३५६३॥ तथा हि पुरोऽवस्थिते पुंसि शरीरमात्रदर्शनान्नायं सर्वज्ञ इत्येवमसर्वविदा निश्चेतुम
२. सर्वज्ञमपि-पा०; सर्वज्ञस्यापि— गा० ।
१. तत:-गा०।
Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450