Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
७८८
तत्त्वसंग्रहे प्रत्यालम्बनभावेनाप्रतिबद्धशक्तित्वात् । मनोविज्ञानस्य च सर्वार्थविषयत्वात् । अतः सार्वज्ञचेतसः परिमितवस्त्वाकारोपग्रहणेऽननुपपत्तेः,पृष्ठलब्धेन च शुद्धलौकिकेन परामर्शप्रत्ययेन देशपर्यन्तवर्त्तित्वेनापरिच्छेदात् कथम् ‘इयन्तः' इति परिच्छेदो भवेत्, येनान्तवत्त्वं स्यात्। यदि नाम 'प्रतिभासनादन्यन्नास्तीत्येवं परामर्शो जातः, तथापि नान्तवत्त्वप्रसङ्गः । तथा हियदि प्रतिभासमानमन्तवदेव निर्विकल्पसर्वज्ञचेतसि प्रतिभासेत, तदा तत्पृष्ठलब्धेन परामर्शचेतसा अनन्तत्वं भावानां परिच्छिद्यते। तद्व्यवच्छेदाच्चानन्तत्वहानिर्भवेत्; यावता परिभासमानं वस्तु सर्वज्ञचेतस्यनन्तमेव प्रतिभासते; सर्वज्ञस्याप्रतिहतशक्तित्वात् । तस्मादन्यदप्रतिभासमानमन्तवदेव । तस्यैव च परामर्शचेतसा व्यवच्छेदः क्रियत इति सुतरामेव भवताऽनन्तत्वं भावानामुपपादितमिति यत्किञ्चिदेतत्।।
ये तु पुनः "सर्वमेव योगिविज्ञानमनालम्बनं सत्यस्वप्रदर्शनवद् वस्तुसंवादितया प्रमाणम्" इति प्रतिपन्नाः, तान् प्रत्यन्तवत्त्वचोद्यं दूरीकृतावकाशमेवेत्यलं बहुना ।। ३६२६ ॥ यैः स्वेच्छासर्वज्ञो वर्ण्यते, तन्मतेनाप्यसौ न विरुध्यत इत्यादर्शयन्नाह
यद यदिच्छति बोद्धं वा तत्तद वेत्ति नियोगतः। शक्तिरेवंविधा तस्य प्रहीणाचरणो ह्यसौ ॥ ३६२७॥ युगपत् परिपाट्या वा स्वेच्छया प्रतिपद्यते।
लब्धज्ञानं च सत्त्वो हि सक्षणैयादिभिः प्रभुः॥३६२८॥ यद्वेत्यादिना क्रमज्ञानपक्षेऽप्यविरोधमाह- .
यद्वा षोडशभिश्चित्तैश्चतुःसत्यस्वभावकम्। क्रमेण वेत्ति विज्ञेयं सर्वं सर्वविदित्यतः॥३६२९॥ तत्र तादृशि विज्ञाने क्रमेण भवति प्रभोः।
लवमात्रोऽपि नापेक्ष्यः किमडाब्दशतावधिः॥३६३०॥ |G.933) षोडशभिश्चित्तैरितिक्षान्तिज्ञानैः । अष्टौ क्षान्तयः-दुःखे धर्मज्ञानक्षान्त्यादय:६,अष्टौ च ज्ञानानि-दु:खे धर्मज्ञानानीति; 'षोडशभिन्नोऽयं सत्याभिसमयः' इति वचनात् । लवमात्रोऽपति। 'कलापर्यन्तः क्षणः,विंशक्षणशतमेक: तत्क्षणः, षष्टिस्तत्क्षणा एको लवः' इति समयः। अङ्ग्रेत्यामन्त्रणे। अब्द इति संवत्सरपर्यायः ॥ ३६२९-३६३० ।। "स्वभावेनाविभक्तेन" (तत्त्व० ३२५०) इत्यादावाह
स्वभावेनाविभक्तेन यः सर्वमबुध्यते।
स्वरूपाण्येव भावानां सर्वेषां सोऽवबुध्यते॥३६३१॥ नन् योगिनामनाश्रवं ज्ञानं शास्त्र सामान्यविषयमेवोपवर्ण्यते, न तु स्वलक्षणविषयम्, तत् कथं सामान्यविषयेण योगिचेतसा भावानां स्वरूपाण्येव च बुध्यन्ते? इत्यत आह
सात्मकाक्षणिकादिभ्यो यद्वयावृत्तं स्वलक्षणम्। शमोत्प्रेक्षानिमित्तत्वात् सामान्यं तदिहोच्यते॥३६३२॥
१. अपरिमित-गा। 2. परिहासमानं-जें। . कालपर्यन्त:-पा
२. प्रतिभासमाना०-गा। ..
३.०नन्तहानि०-पा० । ५. सर्वस्याप्रतिक-पा०।६-६. दु:खधर्म-पा०, गा०; एवमुपर्यपि। ८. स्वात्मकाक्षणि-पा० ।
Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450