Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
अतीन्द्रियार्थदर्शिपरीक्षा
तत्परे स्यादनित्यत्वं कस्मान्नाश्यर्थसङ्गतेः ॥ ३५२१ ॥
[G.911] कस्मादिति पृष्टः सन् पर आहकारणादनित्यत्वं प्राप्नोति ॥ ३५२१ ॥
॥३५२२ ॥
- नाश्यर्थसङ्गतेरिति । नाशिनार्थेन सङ्गतेः सम्बन्धात्
यद्येवमित्यादिनानैकान्तिकत्वमुद्भावयति— यद्येवम्,
आज्यनीवारचामीकरजटादयः ।
अनित्याः कथमुच्यन्ते तेन नित्यात्मना सता ॥ ३५२२॥ आज्यम्=घृतम्। नीवारः = व्रीहिविशेषः । चामीकरजट: - अग्निः । तेनेति वेदेन
जातिरित्यादिना परस्योत्तरमाङ्कते -
जातिस्तत्रापि नित्या चेन्ननु साऽपि निराकृता ।
तन्मात्रवचने वाचो न चाज्यादौ मतिर्भवेत् ॥ ३५२३ ॥ तस्यापि वचने वाचो नित्यता किं न हीयते !
७७१
तत्राज्यादौ जातिरस्ति सा शब्दवाच्या, तेनातिप्रसङ्गो न भविष्यतीति ? तदेतदसम्यक्; सामान्यपरीक्षायां जातेर्विस्तरेण निराकृतत्वात् । भवतु वा जातिः, तथाप्याज्यादिशब्दाज्जातिमात्राभिधायिनो व्यक्तौ प्रत्ययो न प्राप्नोति, ततश्च व्यक्तिसाध्यार्थक्रियार्थिनो जात्यभिधानमन`र्थकमेव स्यात् । नान्तरीयकतया व्यक्तिः प्रतीयत इति चेत् ? न; प्रतीतिविप्रकर्षाभावात् । न हि शब्दादनन्तरं जातौ प्रथमतरमुपजायते मतिः, पश्चान्नान्तरीयकतया व्यक्तिप्रतीति:, किं तर्हि ? अव्यवधानेनेनैवार्थक्रियाकारिपदार्थाध्यवसायो लोके शब्दादिति । यदि च जातिमेव शब्दोऽभिदधीत न व्यक्तिम्; तदा बलीवर्ददोहचोदनार्वदसम्बन्धाभिधायित्वमवगम्य प्रेक्षावान्नैव व्यक्तौ शब्दात् प्रवर्त्तेत । अथ मा भूदेष दोषप्रसङ्ग इति तस्याभिव्यक्तिरूपस्याभिधानमङ्गीक्रियते, तदा नित्यताहानिर्वेदस्य कथं न प्रसज्यते ।
किञ्च - भवतु नाम मुख्यतो जात्यभिधानं शब्दानां नान्तरीयकं तद्व्यक्त्यभिधानम्, तथापि सर्वस्य परस्याप्यागमस्य नित्यता न विरोधिनीति दर्शयति
सर्वज्ञेऽप्याकृतिर्वास्तु
तेन तत्परनित्यता ॥ ३५२४ ॥
सर्वज्ञेऽपीत्यादि । एकस्मिन्नपि हि सर्वज्ञेऽवस्थाभेदपरिकल्पितनानात्वेन जातिशब्दवाच्यत्वमुपपद्यते, किं पुनरपरिमितानादिसर्वज्ञपरम्परासु ॥ ३५२३-३५२४ ॥
[G.912] किञ्च – यदि नाम निमित्ताख्यं शाखान्तरं वेदत्वेन नाङ्गीक्रियते भवद्भिः, तथापि श्रुत्यनुक्तत्वं सन्दिग्धं भवत्यनेनैवेति दर्शयन्नाह
यदा च वेदवाक्यानां स्वातन्त्र्येणार्थनिश्चयः ।
वेदात् स्वतः परस्माच्च मोहादिविवशात्मनः ॥ ३५२५ ॥ तेनाग्निहोत्रं जुहुयात् स्वर्गकाम इति श्रुतेः । जिनः सर्वज्ञ इत्येतं नार्थ इत्यत्र का प्रमा ॥ ३५२६ ॥
३. सर्वज्ञस्याकृति ० - जै० पुस्तके पाठा० ।
१. तस्यापि व्यक्ति० - गा० । २. ज्ञपरस्या०- गा० ।
२. तदा— पा०, गा० ।
५. स्वात्मन: पा०, गा० ।
Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450