Book Title: Tattvasangraha Part 02
Author(s): Dwarikadas Shastri
Publisher: Bauddh Bharati
View full book text
________________
अतीन्द्रियार्थदर्शिपरीक्षा
७६३ परमार्थतो निर्विषयैर्वस्तुप्रतिबन्धादविसंवादिभिर्विकल्पैर्हेतुफलभूतामतीतामनागतां च भावसन्ततिमालम्ब्यातीतानागतं वस्तु व्यवस्थापयन्ति योगिन इति । यदाह
"पारम्पर्येण साक्षाद् वा कार्यकारणतां गतम्। यद् रूपं वर्तमानस्य तद् विजानन्ति योगिनः ।। अनुगच्छन्ति पश्चाच्च विकल्पानुगतात्मभिः । शुद्धलौकिकविज्ञानैस्तत्त्वतो विषयैरपि। तद्धेतुफलयोभूतां भाविनीं चैव सन्ततिम्। · समाश्रित्य प्रवर्त्तन्तेऽतीतानागतदेशनाः॥"
(तत्त्व० १८५२-१८५४) इति ॥३४७२॥ एतच्च सौत्रान्तिकानां नेष्टम्, सर्वत्र भगवतः साक्षाद्दर्शित्वाभ्युपगमादित्यतः सौत्रान्ति कदृष्टाभीष्टमतमादर्शयन्नाह
यदि वा योगसामर्थ्याद् भूताजातनिभं स्फुटम्।
लिङ्गागमनिराशंसं मानसं योगिनां भवेत् ॥३४७३॥ यथा हि सत्यस्वप्रदर्शिनो ज्ञानमविषयमपि परमार्थतो लिङ्गागमानपेक्षं [G.902] चाश्रयविशेषवशादुत्पद्यमानमविसंवादि भवति, तथा योगिनां योगबलेन यथैव तदभूद् भविष्यति चातीतमनागतं वस्तु तथैव स्फुटप्रतिभासं लिङ्गागमानपेक्षं जायते । तत्त्व प्रत्यक्षं प्रमाणमिष्यते ॥ ३४७३ ॥ . .
स्यादेतत्-स्वलक्षणविषयं प्रत्यक्षमिष्यते, न चातीतमनागतं स्वलक्षणतोऽस्ति, तत् कथं स्वलक्षणविषयं युज्यते? इत्याह- .
स्वात्मावभाससंवित्तेस्तत् स्वलक्षणगोचरम्। स्पष्टावभाससंवेदात् तच्च प्रत्यक्षमिष्यते॥३४७४॥
तस्मादतीन्द्रियार्थानां साक्षाद् द्रष्टैव विद्यते। __ नित्यस्य वचसोऽसत्त्वात् तेन कश्चिन्न पश्यति॥३४७५ ॥ ___ यद्यप्यतीतादि वस्तु स्वलक्षणतो नास्ति, तथाप्यात्मसंवेदनात् स्वलक्षणविषयत्वेन शास्त्रे निर्दिष्टमित्यविरोधः । तच्च स्फुटप्रतिभासतया कल्पनापोढं तथाविधवस्त्वविसंवादाच्चाभ्रान्तमित्यतः प्रत्यक्षलक्षणोपेतत्वात् प्रत्यक्षमिति सिद्धम् ॥ ३४७४-३४७५ ।। - "एतदक्षममाणो यः" (तत्त्व० ३१७५) इत्यादावाह
- अतीन्द्रियार्थविज्ञानं पूर्वोक्तादनुमानतः।
मुनेः सुमतयः प्राहुर्नान्यतस्त्वागमात् कृतात्॥३४७६ ॥ • पूर्वोक्तादनुमानात् सिद्धमागमनिरपेक्ष भावनाबलनिष्पन्नमर्थसाक्षात्कारि यदतीन्द्रियार्थविज्ञानं तन्मुनेर्भगवतः सुधियः सौगता: प्राहुः,नान्यस्मात् कृतकादागमादित्यतः तदनभ्युपगमाददूषणमेव ॥ ३४७६ ॥
यच्चोक्तम्-“कर्तृकृत्रिमवाक्यानाम्" (तत्त्व० ३१७७) इत्यादि, तत्राह१. वातीता-पा०, गा० ।
Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450