Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૧૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭
૧૬૧ इत्यादि अपवरको विशिष्ट एव गृहैकदेशः, तत्रैवं नियमः प्रवेशादिकालेआप्रभातसमयादर्वाक् न मया निर्गन्तव्यममुतो देशादन्यत्र अनाभोगादिभ्य इति, एवं कुड्यमर्यादावच्छिन्नाद्गेहात् तथा वृत्तिपरिक्षेपावच्छिन्नात् क्षेत्रात् ग्रामाद्वा सीमावच्छेदाच्च, आदिग्रहणं नगरखेटकर्बटविषयजनखण्डपदार्थं, एतत् प्रदर्शनार्थमात्रं, एवं च यत्र देशे यावन्तं कालमिच्छति स्थातुं विहर्तुं वा तत्र विवक्षितदेशात् परतो निवृत्तिरित्येवम्, अस्यैवार्थस्य प्रतिपादनार्थमिदमाह-यथाशक्तीत्यादि, यथाशक्तीति कारणापेक्षया यावति देशे प्रविचारो गमनादिक्रिया समस्ति गृहिणस्तदर्थः परिमाणाभिग्रहः प्रविचारनियमार्थ इतियावत् । ततश्च तत्परतः प्रविचारजनितसूक्ष्मस्थूलभूतग्रामोपमर्दपरिहारः कृतो भवतीति दर्शयति ततः परतश्चेत्यादिना, प्राग्व्याख्यातार्थमेतद्भाष्यमिति ।
अनर्थदण्डो नामेत्यादि, अर्थः-प्रयोजनं गृहस्थस्य क्षेत्रवास्तुधनशरीरपरिजनादिविषयस्तदर्थ आरम्भो-भूतोपमर्दोऽर्थदण्डः, दण्डो निग्रहो यातना विनाशनमिति पर्यायाः, अर्थेन-प्रयोजनेन दण्डोऽर्थदण्डः स चैष भूतविषय उपमर्दलक्षणो दण्डः क्षेत्रादिप्रयोजनमपेक्षमाणोऽर्थदण्ड उच्यते, तद्विपरीतोऽनर्थदण्डः प्रयोजननिरपेक्षः अनर्थोऽप्रयोजनमनुपयोगो निष्कारणता, विनैव कारणेन भूतानि दण्डयति यथा कुठारेण प्रहृष्टः तरुस्कन्धशाखादिषु प्रहरति कृकलासपिपीलिकादि व्यापादयति, नामशब्दः पूर्ववत्, अनर्थदण्डस्वरूपनिरूपणायाह-उपभोगेत्यादि, उपभुज्यत इत्युपभोगः, उपशब्दः सकृदर्थे, संकृद्रोगः उपभोगः पुष्पाहारादि, अथवा आन्तरभोगः उपभोगः आहारादिः, अत्रान्तर्वचनः उपशब्दः, परिभुज्यत इति परिभोगः, परिशब्दोऽभ्यावृत्तौ वर्तते, पुनः पुनः भोगो वस्त्रादे; तस्माद् विरतिव्रतमगारिणो भवति । ननु च व्रतग्रहणाद्विरतिशब्दो गम्यत एव किमर्थं विरतिग्रहणं, उच्यते, आदरार्थं, दूरतश्चायम्, अत आदृतः कथं नाम पस्हिरेदिति ।
Loading... Page Navigation 1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280