Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૨૪૧
સૂત્ર-૩૩ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ सद्वेद्यकश्रिवाभिधानक्रममाश्रित्य प्रश्नयति-दानं किंलक्षणमिति, तद्दानलक्षणं वक्तुकाम अत्रोच्यत इत्याह
तार्थ- 'अत्राहोक्तानि' इत्याहिथी संधने छ. मी વ્રતોની વ્યાખ્યા કર્યું છતે તેની વ્યાખ્યા દ્વારા દાન પ્રાપ્ત થાય છે. લક્ષણને આશ્રયીને વ્રતો અને તૃતીઓ કહ્યા. ત્યાર પછી નામથી નિર્દેશ કરેલું દાન શું છે? શતાવેદનીયકર્મના આશ્રવોના કથનના ક્રમને આશ્રયીને પ્રશ્ન કરે છે કે- દાનનું લક્ષણ શું છે? તેથી દાનના લક્ષણને કહેવાની ઈચ્છાવાળા ભાષ્યકાર “અહીં કહેવામાં આવે છે” એમ કહે છે– हाननी व्यायाअनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥७-३३॥ सूत्रार्थ-3५७१२ ४२१॥ भाटे पोतानी वस्तु मा५वी ते हान. (७-33)
भाष्यं- आत्मपरानुग्रहार्थं स्वस्य द्रव्यजातस्यानपानवस्त्रादेः पात्रेऽतिसर्गो दानम् ॥७-३३॥
ભાષ્યાર્થ– આત્મ-પરના અનુગ્રહ માટે પોતાના અન્ન-પાન-વસ્ત્રાદિ द्रव्यविशेषनो पात्रमा त्या ४२वो ते. छान छे. (७-33) ।
टीका- अपरे तूक्तं सम्बन्धमाचक्षते, अतिथिसंविभागे चोदनात् दानधर्मोऽगारिणः शेषधर्मवच्चोदितः, तत्र किंलक्षणं दानमित्याहअनुग्रहार्थं स्वस्यातिसर्गो दानं, अनुगृह्यतेऽनेनेति अनुग्रहः-अन्नादिरुपकारकः प्रतिग्रहीतुः, दातुश्च प्रधानानुषङ्गिकफलः, प्रधानं मुक्तिरानुषङ्गिकं स्वर्गप्राप्तिः प्रच्युतस्येह सुकुलप्रत्यायातिविभवबोधिलाभादिः, सोऽर्थः-प्रयोजनं यस्य तदनुग्रहार्थम्-अनुग्रहप्रयोजनम्, अर्थशब्दस्य प्रयोजनवाचित्वात्, स्वस्येति स्वशब्द आत्मात्मीयज्ञातिधनादिषु वर्त्तते, इहात्मीयवचनः प्रयुक्तः, स्वं-आत्मीयं न्यायेन स्वीकृतं पूर्वजक्रमागतं न्यायवृत्त्या वा स्वसामर्थ्योत्पन्नं तस्यातिसर्गः-त्यागः, न चोज्झनमात्रं त्यागशब्देनोच्यते, किं तर्हि ?, दानं, विशिष्टसम्प्रदानकमित्यर्थः, तच्च सम्प्रदानं द्विविधमर्हन्तो भगवन्तः सार्मिकाश्च, तत्रार्हद्भयो दीयते
Loading... Page Navigation 1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280