Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 258
________________ ૨૩૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ सूत्र-30 ભાષ્યાર્થ- સચિત્તઆહાર, સચિત્તસંબદ્ધઆહાર, સચિત્તસંમિશ્રઆહાર, અભિષવઆહાર અને દુષ્પક્વઆહાર આ પ્રમાણે આ પાંચ मोजतना मतियारी छ. (७-30) टीका- भोजनकृतं उपभोगपरिभोगं विशिनष्टि सचित्ताहार इत्यादिना भाष्येण, चित्तं चेतना संज्ञानमुपयोगोऽवधानमिति पर्यायाः, सचित्तश्चासावाहारश्चेति सचित्ताहारः, सचित्त आहारो वा यस्य, सचित्तमाहारयति सचित्ताहारः, मूलकन्दलीकन्दाकादिसाधारणवनस्पतिप्रत्येकतरुशरीराणि सचित्तानि तदभ्यवहारः, पृथिव्यादिकायानां वा सचित्तानां, तथा सचित्तेन सम्बद्धं कर्कटिकबीजकोकिलकादिना पक्वबदरोदुम्बराम्रफलादि भक्षयतः सचित्तसम्बद्धाहारित्वं, तथा सचित्तेन संमिश्रः आहारः सचित्तसंमिश्राहारः, पुष्पफलव्रीहितिलादिना व्यतिमिश्रः मोदकादि खाद्यकस्य वा कुन्थुपिपीलिकादिसूक्ष्मजन्तुव्यतिमिश्रस्याभ्यवहारःअभिषवाहार इति, सुरासौवीरकमांसप्रकारखादिमाद्यनेकद्रव्यसङ्घातनिष्पन्नः, सुरासीधुमधुवारादिरभिषवादिदृश्यद्रव्योपभोगो वा, सुरासीधुवारादिरभिषवः, तादृशद्रव्योपभोगो वा दुष्पक्वं मन्दपक्वमस्विन्नतन्दुलफललोष्टयवगोधूमस्थूलमण्डककङ्कटुकादि तस्याभ्यवहार ऐहिकप्रत्यपायकारी यावता चांशेन सचेतनस्तावता परलोकमप्युपहन्तीति ॥७-३०॥ अर्थ- मोनथी राये। उपत्मोग-परिमोगने सचित्ताहारः त्याहिया विशिष्ट ४३ छ । ३. छ. यित, येतना, संशान, ઉપયોગ, અવધાન આ પ્રમાણે પર્યાયવાચી શબ્દો છે. સચિત્ત એવો આહાર તે સચિત્તઆહાર અથવા સચિત્ત આહાર જેનો છે તે સચિત્તાહાર. અથવા સચિત્તનો આહાર કરે તે સચિત્તાહાર. મૂળિયાં કંદલી (=विशेष), भीनभा६ बोरे सापा२९॥ वनस्पति भने प्रत्ये વનસ્પતિના શરીરો સચિત્ત છે. તેનો આહાર કરવો અથવા પૃથ્વીકાયાદિ

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280