Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૨૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭.
२१८ टीकावतरणिका- इच्छापरिमाणवतातिचारव्याचिख्यासयेदमाहટીકાવતરણિકાળું— ઇચ્છાપરિમાણવ્રતના અતિચારને કહેવાની ઇચ્છાથી આ કહે છે– પાંચમા વ્રતના અતિચારોक्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास-कुप्य
प्रमाणातिक्रमाः ॥७-२४॥ सूत्रार्थ- क्षेत्र-वास्तु, २९य-सुवर्ग, धन-धान्य, सी-1स. मने કુષ્ય પાંચના પ્રમાણમાં અતિક્રમ (વધારો) એ પાંચ અતિચારો स्थूलपरियाविरमा तना छ. (७-२४)
भाष्यं- क्षेत्रवास्तुप्रमाणातिक्रमः, हिरण्यसुवर्णप्रमाणातिक्रमः, धनधान्यप्रमाणातिक्रमः, दासीदासप्रमाणातिक्रमः, कुप्यप्रमाणातिक्रम इत्येते पञ्चेच्छापरिमाणव्रतस्यातिचारा भवन्ति ॥७-२४॥
ભાષ્યાર્થ– ક્ષેત્ર-વાસ્તુ પ્રમાણાતિક્રમ, હિરણ્ય-સુવર્ણ પ્રમાણતિક્રમ, ધન-ધાન્ય પ્રમાણાતિક્રમ, દાસી-દાસ પ્રમાણાતિક્રમ અને કુષ્ય પ્રમાણાતિક્રમ. આ પ્રમાણે પાંચ ઇચ્છાપરિમાણવ્રતના અતિચારો છે. (७-२४)
टीका- क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेषामुल्लङ्घनमतिक्रमः, प्रमाणातिक्रम इति प्रत्येकमभिसम्बद्धं भाष्यकृद्दर्शयति-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि तत्र क्षेत्रं-शस्योत्पत्तिभूमिः सेतुकेतुभेदाद् द्विविधं, तत्र सेतुक्षेत्रमरघट्टादिसेक्यं, आकाशपतितोदकनिष्पाद्यशस्यं केतुक्षेत्रं, वास्त्वगारं गृहमुच्यते, तदपि त्रिविधं-खातं-भूमिगृहकादि, उच्छ्रितंप्रासादः खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादादिसन्निवेशः, तेषां क्षेत्रवास्तूनां प्रमाणं प्रत्याख्यानकालेऽभिगृहीतम् एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं, यावच्चतुर्मासी संवत्सरं
Loading... Page Navigation 1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280