Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
સૂત્ર-૨૭
૨૨૭.
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ આઠમા વ્રતના અતિચારોकन्दर्पकौकुच्यमौखर्यासमीक्षाधिकरणोपभोगाधिकत्वानि
॥७-२७॥ સૂત્રાર્થ– કંદર્પ, કૌત્કચ્ય, મૌખર્ય, અસમીક્ષ્યાધિકરણ અને ઉપભોગાધિકત્વ એ પાંચ અનર્થદંડ વિરતિના અતિચારો છે. (૭-૨૭)
भाष्यं-कन्दर्पः, कौकुच्यं, मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगो हास्यं च । कौकुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् । मौखर्यमसम्बद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरणं लोकप्रतीतम् । उपभोगाधिकत्वं चेति ॥७-२७॥
ભાષ્યાર્થ– કંદર્પ, કૌત્કચ્ય, મૌખર્ય, અસમીક્ષ્યાધિકરણ અને ઉપભોગાધિકત્વ આ પ્રમાણે આ પાંચ અનર્થદંડ વિરતિના અતિચારો છે. તેમાં કંદર્પ એટલે રાગથી સંયુક્ત અને અસભ્ય વચનપ્રયોગ તથા હાસ્ય. દુષ્ટકાયચેષ્ટાથી સંયુક્ત આ જ બે કૌલુચ્ય છે.
મૌખર્ય એટલે સંબંધ વગરનો પ્રલાપ. અસમીક્ષ્યાધિકરણ લોકમાં प्रसिद्ध छ. उपभोupseq मतियार छे. (७-२७)
टीका- कन्दर्पः प्रतीतः, कौकुच्यं कर्णनासिकौष्ठनयनकुत्सितसङ्कोचनादिक्रियायुक्तं मौखर्यं मुखेनात्मनोऽरीभावकरणं असमीक्ष्याधिकरणं उपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति, एतद् व्याचक्षते-तत्र कन्दर्पो नामेत्यादि तत्र तेषु पञ्चस्वतिचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, रागः कामानुषङ्गी स्नेहः तत्सम्बद्धः, सभाहः सभ्यो न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगो हास्यं चेति, वाचः प्रयोग उच्चारणं वाक्प्रयोगः, हास्यं च हास्यमोहोदयादविस्पष्टवर्णश्रुतिरूपमिति, कौकुच्यं नामेत्यादि, नामशब्दोऽलङ्कासर्थः, एतदेव वाचो व्यापारणं हसनं चोभयं द्वयमपि
Loading... Page Navigation 1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280