________________
સૂત્ર-૨૭
૨૨૭.
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ આઠમા વ્રતના અતિચારોकन्दर्पकौकुच्यमौखर्यासमीक्षाधिकरणोपभोगाधिकत्वानि
॥७-२७॥ સૂત્રાર્થ– કંદર્પ, કૌત્કચ્ય, મૌખર્ય, અસમીક્ષ્યાધિકરણ અને ઉપભોગાધિકત્વ એ પાંચ અનર્થદંડ વિરતિના અતિચારો છે. (૭-૨૭)
भाष्यं-कन्दर्पः, कौकुच्यं, मौखर्यमसमीक्ष्याधिकरणमुपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति । तत्र कन्दर्पो नाम रागसंयुक्तोऽसभ्यो वाक्प्रयोगो हास्यं च । कौकुच्यं नाम एतदेवोभयं दुष्टकायप्रचारसंयुक्तम् । मौखर्यमसम्बद्धबहुप्रलापित्वम् । असमीक्ष्याधिकरणं लोकप्रतीतम् । उपभोगाधिकत्वं चेति ॥७-२७॥
ભાષ્યાર્થ– કંદર્પ, કૌત્કચ્ય, મૌખર્ય, અસમીક્ષ્યાધિકરણ અને ઉપભોગાધિકત્વ આ પ્રમાણે આ પાંચ અનર્થદંડ વિરતિના અતિચારો છે. તેમાં કંદર્પ એટલે રાગથી સંયુક્ત અને અસભ્ય વચનપ્રયોગ તથા હાસ્ય. દુષ્ટકાયચેષ્ટાથી સંયુક્ત આ જ બે કૌલુચ્ય છે.
મૌખર્ય એટલે સંબંધ વગરનો પ્રલાપ. અસમીક્ષ્યાધિકરણ લોકમાં प्रसिद्ध छ. उपभोupseq मतियार छे. (७-२७)
टीका- कन्दर्पः प्रतीतः, कौकुच्यं कर्णनासिकौष्ठनयनकुत्सितसङ्कोचनादिक्रियायुक्तं मौखर्यं मुखेनात्मनोऽरीभावकरणं असमीक्ष्याधिकरणं उपभोगाधिकत्वमित्येते पञ्चानर्थदण्डविरतिव्रतस्यातिचारा भवन्ति, एतद् व्याचक्षते-तत्र कन्दर्पो नामेत्यादि तत्र तेषु पञ्चस्वतिचारेषु कन्दर्पस्तावद् वाग्व्यापारः तत्स्वरूपकथनं रागसंयुक्त इति, रागः कामानुषङ्गी स्नेहः तत्सम्बद्धः, सभाहः सभ्यो न सभ्योऽसभ्यः अयुक्तो वाक्प्रयोगो हास्यं चेति, वाचः प्रयोग उच्चारणं वाक्प्रयोगः, हास्यं च हास्यमोहोदयादविस्पष्टवर्णश्रुतिरूपमिति, कौकुच्यं नामेत्यादि, नामशब्दोऽलङ्कासर्थः, एतदेव वाचो व्यापारणं हसनं चोभयं द्वयमपि