Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 248
________________ ૨૨૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ - સૂત્ર-૨૬ સૂત્રાર્થ– આનયન, પ્રખ્યપ્રયોગ, શબ્દાનુપાત, રૂપાનુપાત અને પુદ્ગલપ્રક્ષેપ એ પાંચ દેશવિરતિ(=દેશાવગાશિક) વ્રતના અતિચારો छे. (७-२६) भाष्यं- द्रव्यस्यानयनं, प्रेष्यप्रयोगः, शब्दानुपातः, रूपानुपातः, पुद्गलप्रक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति ॥७-२६॥ ભાષ્યાર્થ-દ્રવ્યનું આનયન, શ્રેષ્ઠ પ્રયોગ, શબ્દાનુપાત, રૂપાનુપાત અને પુદ્ગલપ્રક્ષેપ આ પ્રમાણે આ પાંચ દેશવ્રતના અતિચારો છે. (૭-૨૬). टीका- दिग्व्रतविशेष एव देशव्रतम्, इयांस्तु विशेष:-एकं यावज्जीवसंवत्सरचतुर्मासीपरिमाणं वा, देशव्रतं तु प्रतिदिवसं प्रतिप्रहरमुहूर्तादिपरिमाणम्, अस्यातिचाराः पञ्च भवन्ति, द्रव्यस्यानयनमित्यादि विशिष्टावधिके भूदेशाभिग्रहे परतो गमनासम्भवात् स्वतो यदन्योऽवधीकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयने प्रयुज्यते, त्वयेदमानेयं, सन्देशकप्रदानादिनाऽऽनयने प्रयोगः आनयनप्रयोगः । आनयनप्रयोग इत्यन्ये पठन्ति । बलाद्विनियोगः प्रेष्यप्रयोगः । यथाऽभिगृहीतदेशव्यतिक्रमभयात् प्रेष्यं प्राहिणोति-त्वया अवश्यमेव गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यमिति प्रेष्यप्रयोगः, स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहे बहिः प्रयोजने उत्पन्ने स्वयमगमनाद् वृत्तिप्राकारप्रत्यासन्नवर्तीभूत्वा क्षुत्कासितादिशब्दकरणेन समवसितकान् बोधयति, ते च तच्छब्दश्रवणात्तदुपकण्ठमाढौकन्त इति देशव्रतातिचारः, अनुपातशब्दः प्रत्येकमभिसम्बध्यते, शब्दमनुपततीति शब्दानुपातः, स एव श्रोता पुरुषः, अथवा शब्दस्यानुपतनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयन्नुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच्च तत्समीपमागच्छन्ति ते द्रष्टार इति रूपानुपातः, तथा पुद्गलक्षेपोऽतिचारः, पुद्गला:-परमाण्वादयः, तत्संयोगाद् व्यणुकादयः स्कन्धाः सूक्ष्म

Loading...

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280