________________
સૂત્ર-૨૪ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭.
२१८ टीकावतरणिका- इच्छापरिमाणवतातिचारव्याचिख्यासयेदमाहટીકાવતરણિકાળું— ઇચ્છાપરિમાણવ્રતના અતિચારને કહેવાની ઇચ્છાથી આ કહે છે– પાંચમા વ્રતના અતિચારોक्षेत्रवास्तु-हिरण्यसुवर्ण-धनधान्य-दासीदास-कुप्य
प्रमाणातिक्रमाः ॥७-२४॥ सूत्रार्थ- क्षेत्र-वास्तु, २९य-सुवर्ग, धन-धान्य, सी-1स. मने કુષ્ય પાંચના પ્રમાણમાં અતિક્રમ (વધારો) એ પાંચ અતિચારો स्थूलपरियाविरमा तना छ. (७-२४)
भाष्यं- क्षेत्रवास्तुप्रमाणातिक्रमः, हिरण्यसुवर्णप्रमाणातिक्रमः, धनधान्यप्रमाणातिक्रमः, दासीदासप्रमाणातिक्रमः, कुप्यप्रमाणातिक्रम इत्येते पञ्चेच्छापरिमाणव्रतस्यातिचारा भवन्ति ॥७-२४॥
ભાષ્યાર્થ– ક્ષેત્ર-વાસ્તુ પ્રમાણાતિક્રમ, હિરણ્ય-સુવર્ણ પ્રમાણતિક્રમ, ધન-ધાન્ય પ્રમાણાતિક્રમ, દાસી-દાસ પ્રમાણાતિક્રમ અને કુષ્ય પ્રમાણાતિક્રમ. આ પ્રમાણે પાંચ ઇચ્છાપરિમાણવ્રતના અતિચારો છે. (७-२४)
टीका- क्षेत्रवास्त्वादीनां कुप्यान्तानां कृतद्वन्द्वानां प्रमाणानि प्राक् संकल्प्य यानि विशिष्टकालावधिकानि गृहीतानि तेषामुल्लङ्घनमतिक्रमः, प्रमाणातिक्रम इति प्रत्येकमभिसम्बद्धं भाष्यकृद्दर्शयति-क्षेत्रवास्तुप्रमाणातिक्रम इत्यादि तत्र क्षेत्रं-शस्योत्पत्तिभूमिः सेतुकेतुभेदाद् द्विविधं, तत्र सेतुक्षेत्रमरघट्टादिसेक्यं, आकाशपतितोदकनिष्पाद्यशस्यं केतुक्षेत्रं, वास्त्वगारं गृहमुच्यते, तदपि त्रिविधं-खातं-भूमिगृहकादि, उच्छ्रितंप्रासादः खातोच्छ्रितं-भूमिगृहस्योपरि प्रासादादिसन्निवेशः, तेषां क्षेत्रवास्तूनां प्रमाणं प्रत्याख्यानकालेऽभिगृहीतम् एतावन्ति क्षेत्राणि वास्तूनि च विहाय शेषस्य प्रत्याख्यानं, यावच्चतुर्मासी संवत्सरं