Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૨૦૪
श्री तत्वाषिरामसूत्र अध्याय-9
સૂત્ર-૨૧
कूटलेखक्रिया लोकप्रतीता। न्यासापहारो विस्मरणकृतपरनिक्षेपग्रहणम् । साकारमन्त्रभेदः पैशुन्यं गुह्यमन्त्रभेदश्च ॥७-२१॥
ભાષ્યાર્થ– આ પાંચ મિથ્થોપદેશ વગેરે સત્ય વચનના અતિચારો છે. તેમાં પ્રમત્તવચન, અયથાર્થવચનોપદેશ, વિવાદોમાં છેતરવાનો ઉપદેશ વગેરે મિથ્યાઉપદેશ છે.
સ્ત્રી-પુરુષને પરસ્પર અથવા અન્યને હાસ્યક્રીડાથી અને આસક્તિ આદિથી એકાંતમાં રાગસંયુક્ત કહેવું છે રહસ્યાભ્યાખ્યાન.
કૂટલેખક્રિયા લોકમાં પ્રતીત છે. ન્યાસાપહાર એટલે વિસ્મરણથી કરેલી પરથાપણને લેવી. સાકારમંત્રભેદ એટલે પશુન્ય અને ગુહ્યમંત્રमेह. (७-२१) ___टीका- मिथ्योपदेशोऽसदुपदेशः, रह:-एकान्तं तत्र भवं रहस्यं, रहस्ये-एकान्ते अभ्याख्यानम्-अभिशंसनमसदभ्यारोपणं रहस्याभ्याख्यानं, कूटम्-असद्भूतं लिख्यत इति लेखः,करणं क्रिया, कूटलेखस्य क्रिया कूटलेखक्रिया, न्यस्यते-निक्षिप्यत इति न्यासः-रूपकाद्यर्पणं तस्यापहारःअपलापः, यो यत्र द्रव्यापहारः परस्वस्वीकरणलक्षणः स न विवक्षितः, तस्यादत्तादानविषयत्वात्, यत् तत्र वचनं अपलापकं येन करणभूतेन न्यासोऽपनूयते-अपलप्यते तद्वचनं न्यासापहारः, आकारोऽङ्गलिहस्तभ्रूनेत्रक्रियाशिरःकम्पादिरनेकरूपः परशरीरवर्ती तेन तादृशाकारेण सहाविनाभूतो यो मन्त्रो-गुप्तो गूढः पराभिप्रायःस्वयमुपलभ्य सहाकारं मन्त्रमसूययाऽऽविष्करोति एष साकारमन्त्रभेदः, भेदः-प्रकाशनं, मिथ्योपदेशादयः कृतद्वन्द्वाः पञ्चातिचाराः स्थूलानृतविरतेरिति ।
सम्प्रति भाष्यमनुश्रियते-'एत' इति सूत्रोक्ताः पञ्चेति पञ्चैव मिथ्योपदेशादयः, स्थूलमृषापरित्यागे न असत्यं वक्तव्यमिति, ततः सत्यवचनस्यातिचारा भवन्ति, तत्र मिथ्येत्यादि, तत्र तेषु पञ्चस्वतिचारेषु मिथ्योपदेशस्तावत्, नामशब्दः क्रमावद्योतनः प्रमत्तस्य वचनं पर
Loading... Page Navigation 1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280