Book Title: Tattvarthadhigam Sutram Part 07
Author(s): Rajshekharsuri, Dharmshekharvijay, Divyashekharvijay
Publisher: Arihant Aradhak Trust
View full book text ________________
૨૧૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ સૂત્ર-૨૩ भ्यामब्रह्मणो निवर्तते, स्वदारसन्तोषप्रतिपत्त्या परपरिगृहीतदारानभिगमनेन वा, स्वदारासेवनमेव प्रथमोऽभ्युपैति, शेषान्निवर्त्तते, द्वितीयस्तु परपरिगृहीतदारसेवनान्निवर्त्तते, न स्वदारेभ्यो न वाऽपरिगृहीतवेश्यादिभ्यः, तयोर्यथासम्भवमतिचाराः स्वव्रतानुसारेणाभ्यूह्याः, तत्र स्वापत्यव्यतिरिक्तमन्यापत्यं परशब्देनोच्यते, तस्य विवाहकरणं-विवाहक्रिया कन्याफललिप्सया वा स्नेहसम्बन्धेन वा इति, इत्वरपरिगृहीतागमनं प्रतिपुरुषगमनशीला इत्वरी-वेश्याऽनेकपुरुषगामिनी भवति, तस्यै च यदाऽन्येन कञ्चित् कालमभिगृह्य भाटी दत्ता भवति, तावन्तं कालमगम्याऽसौ निवृत्तपरदारस्य भवति, इत्वरी चासौ परिगृहीता चेति पुंवद्भावः, गमनम्-अभिगमो मैथुनासेवनम्, अथवा इत्वरं-स्तोकमल्पं परिगृहीतागमनं चेति, अपरिगृहीतागमनमिति वेश्यास्वैरिणीप्रोषितभर्तृकादिरनाथा अपरिगृहीता, तदभिगममाचरतः स्वदारसन्तुष्टस्यातिचारो, न तु निवृत्तपरदारस्य, अनङ्ग:-कामः कर्मोदयात् पुंसः स्त्रीनपुंसकपुरुषासेवनेच्छा हस्तकादीच्छा वा, योषितोऽपि योषितपुरुषासेवनेच्छा हस्तकांदीच्छा वा, नपुंसकस्य पुरुषस्त्रीसेवनेच्छा हस्तकादीच्छा वा, स एवंविधोऽभिप्रायो मोहोदयादुद्भूतः काम उच्यते, नान्यः कश्चित् कामः, तेन तत्र क्रीडा-रमणमनङ्गक्रीडा, आहायः काष्ठपुस्तफलमृत्तिकाचादिघटितप्रजननैः कृतकृत्योऽपि स्वलिङ्गेन भूयः मृनात्येवावाच्यप्रदेशं योषितां, तथा केशाकर्षणप्रहारदानदन्तनखकदर्थनाप्रहारैर्मोहनीयकावेशात् किल क्रीडति तथाप्रकारं कामी, सर्वेषामनङ्गक्रीडा बलवति रागे प्रसूयते, तीव्रकामाभिनिवेश इति तीव्र:-प्रकर्षप्राप्तः कामेऽभिनिवेशः तीव्रकामाभिनिवेशस्तावत्पर्यन्तं तच्चित्तता परित्यक्तान्यसकलव्यापारस्य तदध्यवसायिता मुखपोषोपस्थकक्षान्तरेष्वप्यतृप्ततया प्रक्षिप्य लिङ्गमास्ते मृत इव महती वेलां, निश्चलः चटकैरिव मुहुर्मुहुश्चटकायामारोहति योषिति, व्याजीकरणानि चोपयुङ्क्ते जातकलि
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280