Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 29
________________ २० તત્વાર્થ સૂત્ર ના આગમ આધાર સ્થાને तृतीयोऽध्यायः म [१] रत्नशर्करा वालुका पङ्क धूम तमो महातमः प्रभा भूमयो घनाम्बुवाताकाश प्रतिष्ठाः सप्ताधोऽधः पृथुतराः ।। रत्नप्रमा, २४शमला, वाला , ५४ला, धूमप्रमा, तम:प्रमा, મહાતમપ્રભા એ સાત પૃથ્વીઓ એકમેકની નીચે નીચે અધિક વિસ્તારવાળી છે અને ઘનેદધી–ઘનવાત–તનુવાત અને આકાશ ઉપર પ્રતિષ્ઠિત છે. ___(1) कहि ण भंते नेरइया परिवसति ? गोयमा ! सट्ठाणे णं सत्तसु. पुढवीसु, तजहारयणप्पभाए, सक्करप्पभाए, बालुयप्पभाए, पंकप्पभाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए 1 प्रज्ञा०प.२सू.४२ (2) रयण सक्कर वालुय पंका धूमा तमाय तमतमाय सतह पुढवीण जीवा०प्र.२उ.१सू.६७/२ अस्थि ण भंते इमीसे रयणप्पभाए पुढवीए, अहे घणोदधीति वा घणवातेति वा तणुवातेति वा ओवासंतरेति वा हंता अस्थि एव जाव अहे सत्तमाए जीवा० प्र.२उ.१सू.७१ [२] तासु नरकाः તે સાત પૃથ્વીને વિશે નરક છે. एत्थण नेरइयाण'...निरयावास भवंति । प्रज्ञा प.२सू.४२ [मासु सूत्र नेवारे छ.] [३] नित्या शुभतर लेश्या परिणाम देह वेदना विक्रियाः સાતે પૃથ્વીમાં નીચે નીચે અધિકાધિક અશુભતર લેશ્યા-પરિણામ-- શરીર–વેદના અને વૈક્રિયપણું નિરંતર હોય છે. [४] परस्परोदीरितदुःखाः નરકમાં અને પરસ્પર ઉદીરણ કરેલ દુઃખે છે. (1) अण्णमण्णस्य काय' अभिहणमाणा वेयण उदीरेंति इत्यादि - जीवा०प्र.३उ.२सू.८९/३ (2) इमेहिं विवहेहिं आउहेहिं कि त मोग्गर भूसंढिकरकय सत्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118