Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 108
________________ ५२शिष्ट-3 सूत्राङ्क श्वेताम्बर सूत्रपाठः ७ जम्बूद्वीपलवणादयः शुभनामानो द्वीपसमुद्राः। १० तत्र भरत हैमवतहरि विदेह रम्यक् हैरण्यवतैरावते वर्षाः क्षेत्राणि - सूत्रनास्ति - सूत्रनास्ति । सूत्रनास्ति - सूत्रनास्ति 0 सूत्रनास्ति - सूत्रनास्ति - सूत्रनास्ति सूत्राङ्क दिगम्बर सूत्रपाठः ७ जम्बूद्वीपलवणादादयः शुभ नामानोद्वीपसमुद्राः १० भरतहैमवतहरिविदेह रम्यक् हैरण्यवतैरावतवर्षाः क्षेत्राणि १२ हेमार्जुनतपनीयवैडूर्यरजत हेममयाः १३ मणिविचित्रपाश्र्वा उपरिमूले च तुल्यविस्ताराः १४ पद्ममहापद्मतिगिच्छकेसरिमहा पुण्डरीक पुण्डरीका ह्रदास्ते षामुपरि १५ प्रथमोयोजनसहस्रायामस्तदूध विष्कम्भो हुदाः १६ दशयोजनावगाहः १७ तन्मध्ये योजन पुष्करम् १८ तद्विगुणद्विगुणा ह्रदाः पुष्क राणि च १९ तन्निवासिन्यो देव्यः श्रीधृ. तिबुद्धिलक्ष्भ्यःपल्योपमस्थितयः ससामानिकपरिषत्काः २० गङ्गसिन्धुरोहिद्रोहितास्याहरि द्वरिकान्तासीतासीतोदानारीनर. कान्तासुवर्णरूयकुलारक्तारक्तादाः सरितस्तन्मध्यगाः २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः २२ शेषास्त्वपरगाः २३ चतुर्दशनदीसहस्त्रपरिवृत्ता गङ्गासिन्ध्वादयो नद्यः २४ भरतः षड्विशतिपञ्चयोजन. शतविस्तारः षट्चैकौनविंशतिभागा योजनस्य । सूत्रंनास्ति । सूत्र'नास्ति । सूत्रनास्ति - सूत्रनास्ति - सूत्रनास्ति - सूत्रनास्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 106 107 108 109 110 111 112 113 114 115 116 117 118