Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 115
________________ १०६ તરવાર્થસૂત્રના આગમ આધાર સ્થાનો सूत्रांक श्वेताम्बर सूत्रपाठः सूत्रांक दिगम्बर सूत्रपाठः २७ उत्तम सहनस्यैकाग्रचिन्ता २७ उत्तम सहनस्काग्रचिन्ता निरोधो ध्यानम् निरोधो ध्यानमान्तर्मुहूर्तात् २८ आमुहूर्तात - - - ३१ आर्तममनोज्ञानां सम्प्रयोगे ३० आर्त ममनोज्ञास्य साम्प्रयोगे तद्विप्रयोगाय तद्विप्रयोगायः ३३ विपरीत मनोज्ञानम् ३१ विपरीतं मनोज्ञस्य ३७ आज्ञापायविपाकस स्थान विच. ३६ आज्ञापायविपाकस स्थानविचः याय धम प्रमत्तस ययस्य याय धर्म्यम् ३८ उपशान्तक्षीणकषाययोश्च 0 सूत्र'नास्ति ३९ शुक्ले चाये ३७ शुक्ले चाये पूर्व विदः ४२ तव्येकेकाययोगायोगानाम् ४० त्र्येकयोगकायगायोगायोगानाम् ४३ एकाश्रये ४१ एकाश्रये सवितर्क पिचारे पूर्व दशमोऽध्यायः २ बन्धहेत्वभावनिर्जराभ्यां २ बन्ध हेत्वभावनिर्जराभ्यां कृत्स्न ___ कम विप्रमोक्षोमोक्षः ३ कृत्स्नकम क्षयो मोक्षः ४ औपशमकादिभव्यत्वभावाश्चा- ३ औपशमिकादिभव्यत्वानां च न्यत्र केवलसम्यक्त्वज्ञानदर्शन. सिद्धत्वेभ्यः ४ अन्यत्र केवलसम्यक्वत्ज्ञानदर्शन सिद्धत्वेभ्यः ६ पूर्व प्रयोगाद् सङ्गत्वाबन्धच्छे- ६ पूर्व प्रयोगादसङ्गत्वाद्बन्धच्छे. दात्तथागति परिणामातद्गतिः दात्तथागतिपरिणामाश्च 0 सूत्र नास्ति ७ आविद्धकुलालचक्रवद्व्यपगतले पालाबुवडेरण्डबीजवदग्निशिखावञ्च । सूत्र' नास्ति ८ धर्मास्तिकायाभावत् - इति श्वेताम्बर दिगम्बर पाठभेदः - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118