Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 114
________________ ५. परिशिष्ट - 3 सूत्रांक श्वेताम्बर सूत्रपाठः सेतराणि तीर्थकृत्व' च १४ दानादीनाम् १७ नामगोत्रयोविंशतिः १८ त्रयत्रिंशत्सागरो पमाण्यायुष्कस्य २१ शेषाणामन्तमुहूर्तम् २५ नाम प्रत्ययाः सर्वतो योग विशेषात्सूक्ष्मक क्षेत्रावगाढस्थिताः 'सर्वात्म प्रदेशेष्वनन्तानन्त प्रदेशाः २६ सय सम्यक्त्वहास्यरति पुरुषवेद शुभायुर्नाम गोत्राणि पुण्यम् सूत्रंनास्ति १६ उत्तमः क्षमा मार्दवाज वशौच सत्य सत्यम०... नवमेोऽध्यायः ७ अनित्याशरण शुचित्वा स्वसंवर १० सूक्ष्मसम्पराय ० १२ चादर सम्पराय सर्वे १७ एक्कादयो भाज्या युगपदेकोन विंशते: १८ सामायिक च्छेदोपस्थाप्य परिहार विशुद्धि सूक्ष्म सम्पराय 'यथाख्यातानि चारित्रम् २२ आलोचन प्रतिक्रमण तदुभय विवेक व्युत्सर्ग तपस्छेद परिहारोपस्थापनानि २४ आचार्योपाध्याय तपस्वि शैक्षक Jain Education International न्यत्वा ग्लानगणकुल सौंघ साधु मूसमनेाज्ञाना ૧૦૫ सूत्रांङ्ग दिगम्बर सूत्रपाठः कीर्ति सेतराणि तीर्थकरत्वं च १३ दानलाभ भोगोपभोगवीर्याणाम् १६ विंशतिर्नामगात्रयोः १७ त्रयस्त्रिंशत्सागरोपमाण्यायुषः २० शेषाणामन्तर्मर्ताः २४ नामाप्रत्ययाः सर्वतो योगे विशेषात्सूक्ष्कक्षेत्रावगाह स्थिताः सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः २५ सद्यशुभायुर्नामगोत्राणि पुण्यम् २६ अतोऽन्यत्पापम् ६ उत्तमक्ष मामार्दवार्जवशौच सत्य सयम ० ७ अनित्या शरण. स्रवस वर० ... १० सूक्ष्म साम्पराय०. १२ बादर साम्पराय सर्वे १७ एकादयो भाज्या युगपदेकस्मिन्नैकोनविंशतिः • न्यत्वा शुच्या For Private & Personal Use Only ... १८ सामायिकोनछेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् २२ आलोचनप्रतिक्रमणतदुभयविवेकव्युस तपश्छेदपरिहारो पस्थापनाः २४ आचार्य पाध्याय तपस्वि शैक्ष ग्लान गण कुल संघ साधु मनोज्ञानाम् www.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118