Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 112
________________ परिशिष्ट-3 श्वेताम्बर सूत्रपाठः वृत्य करण मर्हदा चार्य बहुश्रुत प्रवचन भक्ति रावश्यका परिहाणि मार्ग प्रभावना प्रवचन वत्स लत्वमिति तीर्थकृत्वस्य सूत्रांक सूत्र नास्ति सूत्र नास्ति सूत्र नास्ति सूत्र नास्ति सूत्र नास्ति ४ हिंसादिष्विहामुत्रचापायावद्य ० ७ जगत्कायस्वभात्रौ च संवेगवैरा १६ दिग्देशानर्थदण्डविरति सामायिक पौषधोपवासोपभोगपरिभोगातिथिसंत्रि भागवत संपन्न २० बन्धवधच्छविच्छेदातित्तारारोपणान्नपान निरोधा: २१ मिथ्योपदेशरहस्याभ्याख्यान २३ पर विवाह करणेत्कापरिगृहीताantisaङ्ग क्रिडातीव्रकामाभिनिवशा : २५ उर्ध्वाधस्तिर्यग् व्यतिक्रम क्षेत्र वृद्धि स्मृत्यन्तर्धानानि Jain Education International सप्तमोऽध्यायः ० ૧૦૩ दिगम्बर सूत्रपाठः चार्य बहुश्रुतप्रवचनभक्तिरावश्य कापरिहाणिर्मार्ग प्रभावना प्रवचनवत्सलत्वमितितीर्थ' करत्वस्य सूत्राङ्क ४ वाङ् मनोगुमीर्यादाननिक्षेपणसमित्यालेाकितपानभोजननि पश्च ५ क्रोध लोभ भीरुत्वहास्य प्रत्याख्यानान्यनुवीचिभाषण' च पञ्च ६ शून्यागारविमोचितावासपरोपरोधाकरणभैक्ष्यशुद्धिधर्माविसंवादाः पञ्च ७ स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षण पूर्वरतानुस्मरणवृष्येष्ट रसस्वशरीरसंस्कारत्यागाः पश्च ८ मनोज्ञामनेाज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ९ हिंसादिष्विहामुत्रापायावद्य० १२ जगत्कायस्वभवौ वा स वेगवैरा० २१ दिग्देशानर्थदण्डविरति सामायिक पोषधोपवासोपभोग परिभोगपरि माणतिथिसंविभाग व्रतसम्पन्नश्च २५ बन्धवधच्छ दाति भारारोपणान्न पान निरोधा: २६ मिथ्योपदेश रहोभ्याखान २८ परिविवाह करणेत्वरिकापरिगृहीताऽपरिगृहातागमनानङ्गकीडाकाम तीव्राभिनिवेशाः ३० उर्ध्वाधस्तिर्यग् व्यतिक्रम क्षेत्र वृद्धि स्मृत्यन्तरार्धानानि For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118