Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 111
________________ ૧૦૨ - सूत्राङ्क श्वेताम्बर सूत्रपाठः ७ असङ्ख्येयाः प्रदेशाः धर्माधर्मयोः ८ जीवस्य च १६ प्रदेशसहर विसर्गाभ्या० - २६ संघातभेदेभ्य उत्पद्यन्ते 0 सूत्र नास्ति ३६ बन्धे समाधिको पारिणामिकौ ३८ कालश्चेत्यके ४२ अनादिरादिमांश्च ४३ रूपिष्वादिमान : ४४ योगोपयोगी जीवेषु - ३ शुभः पुण्यस्य ४ अशुभपापस्य ६ अत्रतकषायेन्द्रियक्रिया पञ्च चतुः पञ्च पञ्चविंशति संख्या पूर्वस्य ० ७ तीव्रमन्दज्ञाताज्ञातभाववीर्याधिकरण विशेषेभ्यस्तद्विशेषः - १५ कषायोदयात्तीत्रात्मपरिणामश्चा रित्रमोहस्य १८ अल्पारम्भपरिग्रहत्व स्वभावमार्दवाजैव च मानुषस्य તત્ત્વાર્થસૂત્ર ના આગમ આધારસ્થાને दिगम्बर सूत्रपाठः ― Jain Education International सूत्र नास्ति २२ विपरीत शुभस्य २३ दर्शन विशुद्धि विनय सम्पन्नता शील वनेष्वनतिचारोऽ भीक्ष्णं ज्ञानोपयोग सौ शक्तिस्त्याग तपसी सङ्घ साधु समाधि वैया सूत्राङ्क ३ जीवाश्च ८ असङ्घयेयाः प्रदेशा धर्माधर्मे क जीवानाम् १६ प्रदेशसंहारविसर्पाम्यां० २६ भेदातेभ्य उत्पद्यन्ते षष्ठोऽध्याय २९ सद्द्रव्यलक्षणाम् ३७ बन्धेऽधिक पारिणामिकौ च ३९ कालश्च सूत्र नास्ति सूत्र' नास्ति 0 सूत्र नास्ति ३ शुभः पुण्यस्याशुभः पापस्य ५ इन्द्रियकषायव्रत क्रियाः पञ्चचतुः पञ्चपञ्चविंशतिसंख्या पूर्वस्य० ६ तीव्रमन्दज्ञाताज्ञात भावाधिकरणवीर्य विशेषेभ्यस्तद्विशेषः १४ कषायोदयात्तीव परिणाम चारित्र मोहस्य १७ अल्पारम्भपरिग्रहत्व 'मानुषस्य १८ स्वभावमाद व च २१ सम्यक्त्व च २३ तद्विपरीत शुभस्य २४ दर्शनविशुद्धिर्विनयसम्पन्नता शीलवतेष्वनति चारोऽभीक्ष्णाज्ञानो पयोगसंबंगौशक्तितस्त्यागतपसा साधुसमाधि वैयावृत्यकरणमहदा For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118