Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 110
________________ परिशिष्ट-3 ૧૦૧ सूत्राङ्क श्वेताम्बर सूत्रपाठः सूत्राङ्क दिगम्बर सूत्रपाठ २९ स्थितिः २८ स्थितिरसुरनागसुपर्ण द्वीप शेषाणां सागरोपमत्रिपल्यो पमार्द्धहीनमिताः ३० भवनेसु दक्षिणार्धाधिपतीनां 0 सूत्र'नास्ति पल्योपममध्यर्धम ३१ शेषाणां पादोने । सूत्र'नास्ति ३२ असुरेन्द्रयोः सागरोपममधिकच । सूत्र'नास्ति ३३ सौधर्मादिषु यथाक्रमम् २६ सौधर्मेशानयोः सागरोपमेऽधिके ३४ सागरोपमे ३५ अधिके च ३६ सप्त सानत्कुमारे ३० सानत्कुमारमाहेन्द्रयोः सप्त ३७ विशेषत्रिसप्तदशैकादशत्रयोदश- ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चपञ्चदशभिरधिकानि च दशभिरधिकानि तु ३८ आरणाच्युतादुर्ध्वमेकैकन नवसु ३२ आरणाच्युतादूर्ध्वमे कैकेन नवसु अवेयकेषु विजयादिषु सर्वार्थ अवेयकेषु विजयादिषु सर्वार्थ सिद्धे च सिद्धौ च ३९ अपरा पल्योपमम् ३३ अपरा पल्योपमधिकम् ४० सागरोपमे ४१ अधिके च ४७ परा पल्योपममधिक च ३६ परा पल्योपमधिकम् ४८ ज्योतिष्काणामधिकम् ४० ज्योतिष्काणां च ४६ ग्रहाणमेकम् । सूत्र नास्ति ५० नक्षत्राणाम म् सूत्र नास्ति ५१ तारकाणां चतुर्भागः 1 सूत्र नास्ति ५२ जघन्यात्वष्टभागः ४१ तदष्टभागोऽपरा ५३ चतुर्भागः शेषाणाम् 0 सूत्र नास्ति - सूत्र नास्ति ४२ लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् पञ्चमोऽध्याय . २ द्रव्याणि जीवाश्च २ द्रव्याणि Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118