Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
परिशिष्ट-3
૧૦૧ सूत्राङ्क श्वेताम्बर सूत्रपाठः सूत्राङ्क दिगम्बर सूत्रपाठ २९ स्थितिः
२८ स्थितिरसुरनागसुपर्ण द्वीप
शेषाणां सागरोपमत्रिपल्यो
पमार्द्धहीनमिताः ३० भवनेसु दक्षिणार्धाधिपतीनां
0 सूत्र'नास्ति पल्योपममध्यर्धम ३१ शेषाणां पादोने
। सूत्र'नास्ति ३२ असुरेन्द्रयोः सागरोपममधिकच
। सूत्र'नास्ति ३३ सौधर्मादिषु यथाक्रमम्
२६ सौधर्मेशानयोः सागरोपमेऽधिके ३४ सागरोपमे ३५ अधिके च ३६ सप्त सानत्कुमारे
३० सानत्कुमारमाहेन्द्रयोः सप्त ३७ विशेषत्रिसप्तदशैकादशत्रयोदश- ३१ त्रिसप्तनवैकादशत्रयोदशपञ्चपञ्चदशभिरधिकानि च
दशभिरधिकानि तु ३८ आरणाच्युतादुर्ध्वमेकैकन नवसु ३२ आरणाच्युतादूर्ध्वमे कैकेन नवसु
अवेयकेषु विजयादिषु सर्वार्थ अवेयकेषु विजयादिषु सर्वार्थ सिद्धे च
सिद्धौ च ३९ अपरा पल्योपमम्
३३ अपरा पल्योपमधिकम् ४० सागरोपमे ४१ अधिके च ४७ परा पल्योपममधिक च ३६ परा पल्योपमधिकम् ४८ ज्योतिष्काणामधिकम्
४० ज्योतिष्काणां च ४६ ग्रहाणमेकम्
। सूत्र नास्ति ५० नक्षत्राणाम म्
सूत्र नास्ति ५१ तारकाणां चतुर्भागः
1 सूत्र नास्ति ५२ जघन्यात्वष्टभागः
४१ तदष्टभागोऽपरा ५३ चतुर्भागः शेषाणाम्
0 सूत्र नास्ति - सूत्र नास्ति
४२ लौकान्तिकानामष्टौ सागरोपमाणि
सर्वेषाम्
पञ्चमोऽध्याय . २ द्रव्याणि जीवाश्च
२ द्रव्याणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118