________________
५२शिष्ट-3 सूत्राङ्क श्वेताम्बर सूत्रपाठः ७ जम्बूद्वीपलवणादयः शुभनामानो
द्वीपसमुद्राः। १० तत्र भरत हैमवतहरि विदेह रम्यक् हैरण्यवतैरावते वर्षाः क्षेत्राणि
- सूत्रनास्ति
- सूत्रनास्ति
। सूत्रनास्ति
- सूत्रनास्ति 0 सूत्रनास्ति - सूत्रनास्ति - सूत्रनास्ति
सूत्राङ्क दिगम्बर सूत्रपाठः ७ जम्बूद्वीपलवणादादयः शुभ
नामानोद्वीपसमुद्राः १० भरतहैमवतहरिविदेह रम्यक्
हैरण्यवतैरावतवर्षाः क्षेत्राणि १२ हेमार्जुनतपनीयवैडूर्यरजत
हेममयाः १३ मणिविचित्रपाश्र्वा उपरिमूले च
तुल्यविस्ताराः १४ पद्ममहापद्मतिगिच्छकेसरिमहा
पुण्डरीक पुण्डरीका ह्रदास्ते
षामुपरि १५ प्रथमोयोजनसहस्रायामस्तदूध
विष्कम्भो हुदाः १६ दशयोजनावगाहः १७ तन्मध्ये योजन पुष्करम् १८ तद्विगुणद्विगुणा ह्रदाः पुष्क
राणि च १९ तन्निवासिन्यो देव्यः श्रीधृ.
तिबुद्धिलक्ष्भ्यःपल्योपमस्थितयः
ससामानिकपरिषत्काः २० गङ्गसिन्धुरोहिद्रोहितास्याहरि
द्वरिकान्तासीतासीतोदानारीनर. कान्तासुवर्णरूयकुलारक्तारक्तादाः
सरितस्तन्मध्यगाः २१ द्वयोर्द्वयोः पूर्वाः पूर्वगाः २२ शेषास्त्वपरगाः २३ चतुर्दशनदीसहस्त्रपरिवृत्ता
गङ्गासिन्ध्वादयो नद्यः २४ भरतः षड्विशतिपञ्चयोजन.
शतविस्तारः षट्चैकौनविंशतिभागा योजनस्य
। सूत्रंनास्ति
। सूत्र'नास्ति
। सूत्रनास्ति - सूत्रनास्ति - सूत्रनास्ति - सूत्रनास्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org