________________
તત્વાર્થસૂત્રના આગમ આધાર સ્થાને सूत्राङ्क श्वेताम्बर सूत्रपाठः सूत्राङ्क दिगम्बर सूत्रपाठः । सूत्रनास्ति
२५ तद्विगुणद्विगुणविस्तारा वर्ष
धरवर्षाविदेहान्ताः । सूत्रंनास्ति
२६ उत्तरा दक्षिणातुल्याः सूत्रंनास्ति
२७ भरतैरावतयोवृद्धिहासौ पट्
समयाभ्यामुत्सपिण्यवसर्पिणीभ्याम् सूत्रनास्ति
२८ ताभ्यामपरा भूमयोऽवस्थिताः । सूत्रनास्ति
२९ एकद्वित्रिपल्योपमस्थितयो हैम.
वतक हारिवर्षकदैवकुरूवकाः - सूत्रंनास्ति
३० तथोत्तरा सूत्रनास्ति
३१ विदेहेषु सङ्खयेयकालाः । सूत्रनास्ति
३२ भरतस्य विष्कम्भो जम्बूद्वीप
स्य नवतिशतभाग १७ नृस्थिति परापरे त्रिपल्योपमा० ३८ नृस्थिती परावरे त्रिपल्योपमा० १८ तिर्यग्योनीनाञ्च
३९ तिर्यग्योनिजानाञ्च
चतुर्थोऽध्यायः ३ तृतीयः पीतलेश्यः
२ आदितस्त्रिषु पीतान्तलेश्याः ७ पीतान्त लेश्याः
0 सूत्रंनास्ति - ९ शेषाः स्पर्शरुप शब्दमन प्रवी- ८ शेषाः स्पर्श रुपशब्दा मनः चारा द्वयोर्द्वयोः
प्रवीचाराः १३ ज्योतिष्काः सूर्याश्चन्द्रमसो १२ ज्योतिष्काः सूर्याचन्द्रमसौ ... ग्रहनक्षत्र प्रकीर्णतारकाश्च
ग्रहनक्षत्रप्रकीर्णकतारकश्च २० सौध मैं शानसानत्कुमार माहेन्द्र- १९ सौध मै शानसानत्कुमार माहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्त्रारे ब्रह्मब्रह्मोत्तरलान्तवकापिष्टशुक्रज्वानत प्राणतयोरारणाच्युतयो महाशुक्रशतार सहस्त्रारेष्वानतनवसु अवेयकेषुविजय वैजयन्ता प्राणतयोरारणाच्युतया वसु ग्रैवेपराजितेषु सर्वार्थ सिद्धे च
यकेषु विजयेवैजयन्तजयन्ताप
राजितेषु सर्वार्थसिद्धौ च २५. ब्रह्मलोकालया लोकान्तिकाः २४ ब्रह्मलोकालया लौकान्तिकाः २६.सारस्वतादित्यवन्यरुण गर्दतोय- २५ सारस्वतादित्यवन्यरुणपर्दतोयतु
तुषिताव्याबाधमरुतः(अरिष्टाश्च) षिताव्याबाधारिष्टाश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org