________________
તત્વાર્થ સૂત્રના આગમ આધાર સ્થાને सूत्राङ्क श्वेताम्बर सूत्रपाठः सूत्राङ्क दिगम्बर सूत्रपाठः १४ तेजो वायु दीन्द्रियादयश्चत्रसाः १४ द्वीन्द्रियादयस्त्रसाः १६ उपयोगः स्पर्शादिषु
- सूत्रनास्ति २१ स्पर्शरसगन्धवर्ण शब्दास्तेषामर्थाः २० स्पर्शरसगन्धवर्णाशब्दास्तदर्थाः २३ वाय्वन्तानामेकम्
२२ वनस्पत्यन्तानामेकम् ३० एकसमयोऽविग्रहः
२८ एकसमयाऽविग्रहा ३१ एक द्वौ वानाहारकः
३० एक द्वौ त्रीन्वाऽनाहारका ३२ सम्मूछेनगमों पपाता जन्मः ३१ सम्मू छनगर्भोपपादा जन्मः ३४ जराय्वण्डपोतजानां गर्भः ३३ जरायुजाण्डजपोतानां गर्भः ३५ नारकदेवानामुपपातः
३४ देवनारकाणामुपपादः ३६ औदारिक वैक्रिया
३६ औदारिक वैक्रियिका ४१ अप्रतिघाते
४० अप्रतीघाते ४४ तदादीनि भाज्यानि युगपदे ४३ तदादीनि माज्यानि युगपदेक. कत्याऽऽचर्तुभ्यः
स्मिन्नाचर्तुभ्यः ४७ वैक्रियमौपपातिकम्
४६ ओपपादिक वैक्रियिकम् 1 सूत्रंनास्ति
४८ तैजसमपि ४९ शुभं विशुद्धभव्याघाति चाहा- ४९ शुभं विशुद्धमव्याघाति चाहारकं रकं चतुर्दश पूर्वधरस्यैत्र
प्रमत्तसंयतस्यैव । सूत्रंनास्ति
५२ शेषास्त्रिवेदाः । ५२ औपपातिक चरमदेहोत्तम ५३ औपपादिकचरमोत्तमदेहाः सङ्ख. पुरुषासङख्येय वर्षायुषोऽनपायुषः येयवर्षायुषोऽनपायुषः
तृतीयोऽध्यायः १ रत्नशर्करावालुका पङ्क धूमतमो १ रत्नशर्करावालुकापङ्कधूमतमोमहा' महातमः प्रभा भूमयो घनाम्बुवाता तमः प्रभाभूमयो घनाम्बुवाताकाश प्रतिष्टाः सप्ताधोधःपृथुत्तराः ___ काशप्रतिष्ठाः सप्ताधोऽधः २ तासु नरकाः
२ तासु त्रिंशत्पञ्चविंशतिपञ्च
दशदशत्रिपञ्चानंकनरकशतस
हस्राणि पञ्च चैव यथाक्रमम् ३ नित्याशुभतरलेश्याः परि० ३ नारका नित्याशुभतरलेश्यापरि० ५ सक्लिष्टाऽसुरोदीरित दुःखाश्च ५ सक्लिष्टाऽसरोदीरित दुःखाश्च प्राक्चतुर्थ्याः
प्राक् चतुर्यः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org