Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 106
________________ प्रथमोत्त परिशिष्ट-3 વેતામ્બર-દિગંબર પરપરામાં રહેલા પાઠ ભેદને દર્શાવતુ કેટક. प्रथमोऽध्यायः सूत्राङ्क श्वेताम्बर सूत्रपाठः सूत्राङ्क दिगम्बर सूत्रपाठः १५ अवग्रहेहापायधारणाः १५ अवग्रहहावायधारणाः १६ बहु बहुविध क्षिप्रानिश्रिताs १६ बहु बहुविध क्षिप्रानिःसृता संदिग्ध धुव्राणां सेतराणाम् नुक्त ध्रुवाणां सेतराणाम् २१ द्विविधोऽवधिः 0 सूत्रंनास्ति २२ भवप्रत्ययो नारकदेवानाम् २१ भवप्रत्ययोवधिदेवनारकाणाम् २३ यथोक्तनिमित्त पविकल्प २२ क्षयोपशमनिमित्तः षड्विकल्पः शेषागाम शेषाणाम् २४ ऋजुविपुलमति मनः पर्यायः २३ ऋर्जुविपुलमती मनःपर्ययः २६ विशुद्धि क्षेत्र स्वामि विषयेभ्यो २५ विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवऽवधि मनः पर्याययोः धिमनः पर्यययोः २७ मति श्रुतयो निबन्धः सर्व २६ मतिश्रुतयोनिबन्धो द्रव्येष्व द्रव्येष्व सर्वपर्यायेषु सर्वपर्यायेषु २९ तदनन्तभागे मनः पर्यायस्य २८ तदनन्तभागे मनःपर्ययस्य ३४ नैगमसङ्ग्रह व्यवहारर्जु ३३ नैगमसंग्रहव्यवहारर्जुसूत्रशब्द. सूत्रशब्दा नयाः समभिरूढवम्भूता नयाः . ३५ आद्यशब्दौ द्वित्रिभेदी * - - द्वितीयोऽध्यायः ५ ज्ञानाज्ञाना दर्शनदानादिलब्धयः ५ ज्ञानाज्ञानदर्शनलब्धयश्चतुरित्रि श्चतुनि त्रिपञ्चभेदाः सम्यक्त्व० पश्चभेदाः सम्यक्त्व० ६ गतिकषायलिङ्ग मिथ्यादर्शना ६ गातकषायलिङ्गमिथ्या दर्शना. ज्ञाना स यता सिद्धत्व० ज्ञान स यता सिद्ध० ७ जीवभव्याभव्यत्वदीनि च । ७ जीवभव्याभव्यत्वानि च १३ पृथिव्यम्बवतस्यतयः स्थावराः १३ पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः _* - - - wयां उस भुस छे. त्या सूत्र स युद्धत सूत्रमा भावी ગયું છે તેમ જાણવું સૂત્રને અભાવ છે તેમ સમજવું નહી. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118