Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 100
________________ પરિશિષ્ટ-૨ देवकुराचेव उत्तरकुरा चेव--- एगंपलिओवम ठिई पण्णत्ता - - - दो पलिओवमाई ठिइ पण्णत्ता - जम्बू०वअ.४सू.८४ [3-३१] विदेहेषु सङ्ख्येय काला: વિદેહ ક્ષેત્રમાં સંખ્યાત વર્ષના આયુવાળા મનુષ્ય હોય છે. महाविदेहे - - - मणुआण' केविइयं काल ठिई पण्णत्ता ? गौयमा ! जहण्णेण' अंतोमुहुतं उक्कोसेण पुव्वकोडी आउअंपालेति * सूत्रपाठ संबंध : पूर्व सन सध्यात ५४ छ. [3-३२] भरतस्य विष्कम्भो जम्बूद्वीपस्य नवति शतभागः ભરત ક્ષેત્ર જંબુદ્વિપને ૧૯૦ મે ભાગ છે. जंबूदीवेणं भंते ! दीवे भरहप्पमाणभेत्तेहि खंडेहिं केवइय खंडगणिएणं पण्णत्ते ? गोयमा ! णउअं खंडसय खंडगणिएण पण्णत्ते ।। जम्बू०सू.१२५ [4-४२] लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् બધા કાન્તિક દેવેની ઉત્કૃષ્ટ અને જઘન્ય આયુ આઠ સાગરેપમ છે. लोगतिक देवाण' जहण्णमणुवकोसेण असोगरोदमाइ ठिति पण्णत्ता स्था०८सू.६२३ एव । भगश.६पू.सू - - - [5-२९] सद द्रव्य लक्षणम् द्रव्यनु वक्ष सत् छे. सद्दव्वं वा भगश.८उ.९सू...सत्पद् द्वार [6-२१] सम्यक्त्वं च સમ્યક્ત્વ પણ દેવ–આયુનું કારણ છે. वेमाणियावि - - - जइ सम्मट्ठिीपज्जत संखेजवासाउयकग्मभूमि गब्भवतिय मणुस्सेहिंतो उववज्जति कि संजत सम्मट्टिीहितो असंजयसम्म दिलीपज्जतएहि तो संजयासंजयसम्मट्टिीपज्जत्त खंज हितो उवाजंति ? गोयमा ! तीहि तोवि उववज्जति एव जाव अच्चुगो कप्पो । प्रज्ञा०प.९ * सूत्रपाठ संबंध : २मा साक्षी ५४थी मेवानिए य य श छ । સમ્યગ્દષ્ટિ દેવલોકમાં જઈ શકે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118