Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
તત્ત્વાર્થ સૂત્રના આગમ આધાર સ્થાને
व्वेहरांठाण परिणाहेण जहा त चुल्लु हिमवंते चेव सिहरिच्चेव, एवमहाहिमवंते चेव रूपिच्चेव, एव णिसढे चेव णीलवंते चेव । स्था०२ उ.२सू.८७ [3-२७] भरतैरावतयोवृद्धिहासो षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम्
ભરત અને ઐરાવત ક્ષેત્રમાં ઉત્સપિણું–અવસર્પિણીના છ–છ કાળ છે. જેમાં પ્રાણીઓના આયુ–કાય વગેરે વધતા ઘટતા રહે છે. [3-२८] ताभ्यामपरा भूमियोऽवस्थिताः
ભરત-ઐરાવત સિવાયના અન્ય ક્ષેત્રોમાં કાળચક્રની હાનિ વૃદ્ધિ નથી.
(1) जंबूहीवे दीवे दोसु कुरासु मणुआसया सुसमसुसममुत्तमिड्ढेि पत्ता पञ्चणुभवमाणा विहरंति तं जहा देव कुराए उत्तरकुराए चेव ।।
जबूद्दीवे दीवे दोसु वासेसु मणुयासया सुसममुत्तमिड्ढिं पत्ता पचणुब्भवमाणा विहरंति तं जहा हरिवासे चेव रम्यग्वासे चेव ।
ज बूद्दीवे दीवे दोसु वासेसु मणुयासया सुसमदुसममुत्तममिड्ढिं पत्ता पञ्चणुब्भवमाणा विहरंति तं जहा हेमवए चेव एरन्नवए चेव ।
जबूदीवे दीवे दोसु खित्तेसु मणुयासया दुसम सुसममुत्तममिड्ढिं पत्ता पञ्चणुभबमाणा विहरंति तं जहा पुवविदेहे चेव अवरविदेहे चेव ।
जंबूद्दीवे दीवे दोसु वासेसु मणुआ छव्विहंपि काल पञ्चणुभवमाणा विहरंति त जहा भरहे चेव एरव चेव । । स्था०२सू.८९
(2) जंबूद्दीवे मंदरस्स पव्वस्स पुरच्छिम पञ्चस्थिमेणविणेवत्थि ओसप्पिणी नेवस्थि उस्सप्पिणी अवट्ठिए ण तत्थ काले पन्नत्ते ।। भग० श.५उ. १सू.१७८ [3-२९] एकद्वित्रिपल्योपमस्थितयोहैमवतकहारिवर्षक देव कुरवकाः
હૈમવત્ત ક્ષેત્રના મનુષ્યની આયુ એક પાપમ, હરિ વર્ષ વાળાની બે પલ્યોપમ અને દેવકુરુવાળાની ત્રણ પલ્યોપમ હોય છે. [3-३०] तथोत्तराः
સૂત્રઃ ૨૯ માં કહ્યા મુજબ દક્ષિણના ક્ષેત્રોની જેમજ ઉત્તરના ક્ષેત્રોની આયુ વગેરે સમજવું.
जंबूदीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणेण दो वासा पण्णत्ता - - - हिमवए चेव हेरन्नवते चेव हरिवासे चेव रम्ययवासे चेव - - -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118