Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 78
________________ નવમેદવ્યાયઃ व नवमोऽध्यायः [१] आस्रव निरोधः संवरः આઅવને નિરોધ કરવો તે સંવર છે. (1) निरुद्धासवे संवरो । उत्त अ.२९सू.११ (2) संवरः आस्लव निरोध इति अर्थः । स्था०१ऊ.१सू.१४ श्री अभयदेव सूरिकृत वृत्तौ, आगमोदय समिति प्रकाशीत प्रते पृष्ठ१८. [२] स गुप्ति समिति धर्मानुप्रेक्षा परीषहजय चारित्रः તે સંવર ગુપ્તિ, સમિતિ, યતિધર્મ, અનુપ્રેક્ષા, પરિષહ જ્ય અને यारित्र १ थाय छे. ___ एगे संवरे । स्था० १उ.१सू.१४-तस्य श्री अभयदेवसूरि कृत वृत्तौ पाठः " स च समिति गुप्ति धर्मानुप्रेक्षा परिषह चारित्र रुप क्रमेण पञ्च त्रि दश द्वादश द्वाविशति पश्चभेदः" [३] तपसा निर्जरा च તપ વડે નિર્જરા અને સર્વર થાય છે. एव तु संजयस्सावि पावकम्म निरासवे भवकोडि संचियं कम्मा तवसा निजरिज्जइ। उत्त अ.३०गा.६ [४] सम्यग्योग निग्रहो गुप्तिः સમ્યગ્ન પ્રકારે ગને નિગ્રહ કરે તે ગુપ્તિ છે. गुत्ती नियत्तणे वुत्ता असुभत्थेसु सव्वसो । उत्त०अ.२४गा.२६ * सूत्रपाठ स'बध : "सभ्य प्र४२" ने. २४ मही' 48म ""शुस પ્રયોજનોથી” કહ્યું તે માત્ર એક જ વાતને રજૂ કરવાની જુદી પદ્ધતિ છે. [५] ईर्याभाषेषणाऽऽदान निक्षेपोत्सर्गाः समितयः ध्या, भाषा, मेपणा, माहाननि५, Sरस मे पाय समिति छ. (1) पञ्च समिईओ पण्णत्ता, त' जहा ईरियासमिई भासासमिई एसणासमिई आयाणभंडमत्तनिक्खेवणा समिई उच्चारपासवगखेल सिघाणजल्ल पारिठ्ठावणिया समिई । उम०५ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118