Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 88
________________ નવમેધ્યાય ० झाणेण' उत्तमेण सुक्केण अप्पमत्तो ---- गच्छय मोक्ख परं पद भग०श.९उ.३३सू.३८५ * सूत्रपाठस'बध : त्ररे पानी सयुत पय विद्यारीये तो alse રીતે પ્રસ્તુત સૂત્રને પાઠ પ્રાપ્ત થઈ જશે સંપૂર્ણ સંવાદી પાઠ નથી મળ્યું. [४१] पृथक्त्वैकत्ववितर्क सूक्ष्म क्रियाऽप्रतिपाति व्युपरत क्रिया निवृतीनि शु४६ ध्यान यार ४-५४त्व वित, ४र५ वित, सूक्ष्मક્રિયા અપ્રતિપાતી વ્યુપરત ક્રિયા નિવૃત્તિ. सुक्केझाणे चउम्विहे पण्णत्ते, त' जहा पुहुत्तवितक्के सविचारि एगत्तवितक्के अवियारि सुहुमकिरिते अणियट्टि समुच्छिन्नकिरिए अप्पडिवाती - भग०श.२५उ.७सू.८०३/४ [४२] तत्त्र्येक काययोगायोगानाम् તે શુકલધ્યાન ત્રણ ગવાળાને, ત્રણમાંથી એક યોગવાળાને કાગવાળાને અને અાગીને અનુક્રમે હોય છે. . • अथ शुक्लमाह - - - मनःप्रभृतिनां योगानाः स्था०४उ.१सू. २४७/१ तस्य अभयदेवसूरिकृत् वृत्तौ अयम्पाठमस्ति-आगमोदय समिति प्रकाशीत प्रते पृष्ठ १९० ० निर्वाणगमण काले केवलिनो निरुद्ध मनोवाग्योगस्याई निरुद्ध काययोगस्यैतद् [शुक्लध्यान] 0 स्था०४उ.१सू.२४७/१ तस्य अभयदेवसूरि कृत वृत्तौ प्रत पृ.१९१ ० शैलेषीकरण' निरुद्ध योगत्वेन यस्मिंस्तत्तथा - - - - झाण --- सुक्क । स्था०४३.१सू.२४७/१ तस्य अभयदेवसूरि कृत वृत्तौ प्रत पृष्ठ १९१ [४३] एकाश्रये सवितर्के पूर्वे પૂર્વના બે શુકલધ્યાન એક દ્રવ્યાશ્રયી પૃથક્રજ્વવિતર્ક સહિત હોય છે. पुव्वगय सुयालंबणमेगत्त वियक्कमवियारं 1 स्था.४उ.१सू.२४७/१ अभय देवसूरिजी कृत् वृत्तौ आगमोदय समिति प्रकाशीत प्रते पृ. १९० [४४] अविचारं द्वितीयम् બીજુ શુકલ ધ્યાન વિચાર રહિત હોય છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118