Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 89
________________ તત્વાર્થસૂત્રના આગમ આધાર સ્થાને nuardan अवियारमत्थ वंजण जोगंतरओ तयं बीइय सुक्क स्था.४३.१सू.२४७/ १ तस्य अभय देव सूरिजी कृत्त वृत्तौ अयम् पाठमस्ति आ०स० प्रत्तेपृ.१९० [४५] वितर्कः श्रुतम् યથાયોગ્ય શ્રુતજ્ઞાન તે વિતક જાણવું. एक द्रव्याश्रितानामुत्पादादि पर्यायेण भेदेन पृथुत्वेन वा विस्तीर्णभावेनेत्यन्ये वितर्क : पूर्वगत श्रुतालम्बनः । स्था४उ.१सू.२४७/१ तस्य अभय देवसूरिजी कृत् वृत्तौ - --आगामोदय समिति प्रते.पृ.१९० [४६] विचारोऽर्थव्यञ्जन योग संक्वान्तिः मर्थ-व्य---योगनु सभए त वियार. अर्थाद् व्यञ्जने व्यञ्जनादर्थे तथा मनःप्रभृतीनां योगानामन्यतर स्मादन्यतरस्मिन्न --- विचारः । स्था०४उ.१सू २४७/१ तस्य अभय. देवसूरिजी कृत् वृत्तौ अयमपाठमस्ति आगमोदय समिति प्रते पृ.१९० [४७] सम्यग्दृष्टि श्रावक विरतानन्त वियोजक दर्शन मोह क्षपकोपशमकोपशान्त मोहक्षपक क्षीग मोह जिनाः क्रमशोऽसंख्येयगुण निर्जराः સમ્યદષ્ટિ, શ્રાવક, વિરત, અનન્તાનુબધિને નાશ કરનાર, દર્શનમેહ ક્ષપક, મેહ ઉપશમક, ઉપશાંત મેહ, ક્ષીણ કરતા મેહ ક્ષીણ મેહક અને કેવળી એમ ઉત્તરોત્તર એકએકથી અસંખ્ય ગુણ અધિક નિશ કરવાવાળા છે. कम्मविसोहिमग्गण' पडुच्च चउदस जीवट्ठाणा पण्णत्ता, त' जहा ------ अविरयसम्मदिछि विरयाविरए पमत्तसंजए अप्पमत्तसंजए निअट्टीबायरे अनियट्टिबायरे सुहुमसंपराए उवसामए वा खवए वा उवसंतमोहे खींणमोहे सजोगीकेवली अयोगीकेबली सम०१४/५ * सूत्रपाठ सबध : सूत्रारे १० गुणा! ह्या . मागम पा8 ૧૪ને છે. તેમાં પ્રથમ ૩ ગુણઠાણ અને અગિકેવળી ચાર ભેદ સૂત્રમાં ગણેલ નથી તે સિવાય કઈ તાત્વિક તફાવત નથી. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118