Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 40
________________ ____ ३१ ચતુર્થોડધ્યાયઃ બંને પાઠ ખૂબ લાંબા હેવાથી અહીં મૂકેલ નથી. [२३] पीतपद्म शुक्ल लेश्या द्वित्रिशेषेषु તેજો–પદમ-શુકલેશ્યા અનુક્રમે પહેલા બે કલ્પના, પછીના ત્રણ કપ ના, પછી બાકીના દેવોને હોય છે. ___सोहम्मीसाणदेवाण ------- एगा तेऊलेस्सा पण्णत्ता । सणंकुमार माहि देसुएगा पम्हलेस्सा एव बंभलोगे वि पम्हा । सेसेसु एक्का सुक्कलेस्सा अणुत्तरोववातियाण एक्का परमसुक्कलेस्सा। जीवा०प्र.३उ.१सू.११५/ ७-८ वैमानिकाधिकारे [२४] प्राग्गैवेयकेभ्यः कल्याः યકની પૂર્વે બાર દેવલોક છે. सोहम्मीसाण सणंकुमार जाव आरण अच्चुयकप्पा तिन्नि अट्ठारसुत्तरे गेविज्जग विमाणा वाससए वीइवइता - प्रज्ञा०प.२सू.५३/१४ __ आरणाच्चुयाणं कप्पाणं उप्पि' जावउटुं दूर उप्पइत्ता एत्थणं हिटिम गेविडजाणं देवाण----परिवसति । हेद्विमगेविज्जगाण उपि सपक्खि सपडिदिसि मज्झिम गेविज्जा देवा परिवसति । मज्झिम गेविज्जगाण उप्पि ---- उवरिमगेविज्ज देवा परिवसति । प्रज्ञा०प.२सू.५३/११ [२५] ब्रह्मलोकालया लोकान्तिकाः કાન્તિક દેવો બ્રહ્મલકમાં રહે છે. बंभलोए कप्पे...लोगंतिगा देवा पण्णत्ता । स्था०८सू.६२३/५ [२६] सारस्वतादित्य वन्यरूणगर्द तोय तुषिताव्याबाध मरुतः [अरिष्टाश्च] સારસ્વત આદિત્ય વહ્નિ અરુણ ગર્દોંય તુષિત અવ્યાબાધ મરુત [તથા અરિષ્ટ] નવભેદે કાંતિક દે છે. सारस्स य माइच्चा वण्हीवरुणा य गद्दतोया य तुसिया अव्वाबाहा अग्गिच्चा चेव रिठ्ठा च । स्था.९सू.६८४/१ * सूत्रपाठ संबंध : S५२as न न्ति४ ! भाटे छे. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118