Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 66
________________ સતાધ્યાય પ૭ [१६] दिग्देशानर्थदण्डविरति सामायिक पौषधोपवासेन भोग परिभोगा तिथिसंविभाग व्रत संपन्नश्च - દિફ પરિમાણ, દેશાવકાસિક, અનર્થદંડવિરમણ, સામાયિક, પૌષધાપવાસ, ભેગપગ પરિમાણ, અને અતિથિસંવિભાગ એ વ્રતથી યુક્ત આગારી વ્રતિ હોય. आगार घम्म दुवालसविहं आइक्खइ त जहा पंच अणुव्वयाइ तिण्णि गुणवयाई चत्तारि सिक्खावयाई तिण्णि गुणवयाई-अणत्थदंड वेरमण दिसिव्वय, उपभोग परिभोग परिमाण । चत्तारि सिक्खा वयाइ-सामाइय देसावगासिय पोसहोववासे अतिहि संविभागे । औप० सू.३४/७श्रीवीरदेशना. [१७] मारणान्तिकी सल्लेखना जोषिता તે વતી અતિમ સમયે સંલેખનને સેવનારે હોય. अपच्छिमा मारण तिआ सलेहणा जूसणाराहणा । औप० सू.३४/७ [१८] शङ्का काङ्ग्रा विचिकित्साऽन्यदृष्टि प्रशंसा संस्तवाः ___सम्यग्दृष्टेरतिचाराः શંકા-કાંક્ષા–વિચિકિત્સા અન્યદષ્ટિ પ્રશંસા અન્યદૃષ્ટિ પરિચય એ સમ્યગ્દષ્ટિના અતિચારો છે. सम्मन्तस्स पंच अइयारा पेयाला जाणियव्वा न समायरियव्वा. त जहा संका, कंखा वितिगिच्छा, परपासंडपसंसा परपासंडसंथयो। उपा० अ१.सू.७/१ [१९] व्रत शीलेषु पञ्च पञ्च यथामक्रम् અણુવ્રત અને શીલવ્રતના પાંચ-પાંચ અતિચારોને ક્રમશઃ કહે છે. ___ * उपादसदसांग सूत्रस्य प्रथमाध्ययने सूत्र (५) सप्तमध्ये १...१३ पर्यन्ताः व्रतातिचार वर्तन्ते [२०] बन्ध वधच्छविच्छेदाति भारारोपणान पान બંધ, વધ, છવિ છેદ, અતિભારાપણ, અન્નપાન નિરાધાએ પાંચ હિંસાવિરમણવ્રતના અતિચારો છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118