Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
તત્વાર્થસૂત્ર ના આગમ આધાર સ્થાને
म अष्टमोऽध्यायः [१] मिथ्यादर्शनाविरति प्रमाद कषाय योगा बन्ध हेतवः
मिथ्याशन, २५१२ति, प्रमाद, ४ाय, यो॥ मयना हेतु। छे.
पंच आसवदारा पण्णत्ता. त' जहा मिच्छत्तौं अविरई पमाया कसाया जोगा - सम०५/४ [२] सकषायवाजीवः कर्मणो योग्यान्पुद्गलानादने
કષાયવાળે જીવ કમને ચગ્ય પુદગલે ગ્રહણ કરે છે. [३] स बन्धः
જીવ વડે પુદ્ગલનું જે ગ્રહણ તે બંધ.
(1) दोहि ठाणेहि पावकम्मा बंधति त जहा रागेण य दोसेण य - स्था०२उ.४सू.९६/२
(2) दोहि ठाणेहि पावकम्मा बंधति. रागेण य दोसेण य । रागे दुविहे ---- माया य लोभेय । दोसे दुविहे पण्णत्ते, कोहे य माणेय - प्रज्ञा०प.२३उ.१सू.२९०/१ [४] प्रकृति स्थित्यनुभाव प्रदेशास्तद्विधयः
પ્રકૃતિ સ્થિત રસ અને પ્રદેશ ચાર ભેદે બંધ છે.
चउब्बिहे बन्धे पण्णत्ते, त' जहा पगइबन्वे ठिइबन्धे अणुभावबन्धे पएसबन्धे - सम०४/५ [५] आयो ज्ञानदर्शनावरण वेदनीय मोहनीयायु नाम गोत्रान्तरायाः
પહેલે પ્રકૃતિ બંધ જ્ઞાનાવરણ, દશનાવરણ, વેદનીય, મેહનીય, मायु, नाम गोत्र, मा8 ले छे.
अदु कम्मपगडीओ पण्णत्ताओ, त' जहा णाणावरणिज्ज' वेदणिज्जं मोहणिज्ज आउय नाम गोय' अंतराइयं । प्रज्ञा०५.२३३.१सू.२८८ [६] पञ्चनवद्व्यष्टाविंशति चतुद्धिचात्वारिंशद्विपञ्चमेदा यथाक्रमम्
ते 18 प्रति म भनु में पाय, न१, मे, महावीस, यार,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118