Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
38
તત્વાર્થસૂત્રના આગમ આધાર સ્થાને
(2) मा ०४ रीते प्रज्ञापना सूत्रमा पद ४ना सूत्र १०२/७ थी ९३मां ઉપર મુજબને જ દેવલોકસ્થિતિને પાઠ છે. માત્ર શાબ્દિક ફેરફાર છે. [४३] नारकाणां च द्वितीयादिषु - નરકમાં બીજી વગેરેને વિશે પહેલા–પહેલાની નરકની ઉત્કૃષ્ટ. સ્થિતિ તે પછી–પછીની નરકની જઘન્ય સ્થિતિ છે. [४४] दशवर्षसहखाणि प्रथमायां પ્રથમ નરક ભૂમિમાં દશ હજાર વર્ષની જઘન્ય સ્થિતિ છે.
सागरोवममेगंतु उक्कोसेण वियाहिया पढमाए जहन्नेणं दसवास सहस्सिया.. उत्त अ.३६गा.१६१ तिण्णेव सागरा ऊ उक्कोसेण वियाहिया दोच्चाए जहन्नेणं एग तु सागरोवम 0 उत्त०अ.३६गा.१६२
। सत्तेवसागराउ तईयाणं --- दस सागरोवमाउ चउत्थीइ- - - सत्तरसागराउ पंचमाए --- बावीस सागराउ छठ्ठीए ---तित्तीस सागराउ सत्तमाए --- उक्कोसेण' । उत्त अ.३६गा.१६३-१६७ पर्यन्ताः
- माप्रा२ने पा8 प्रज्ञापना सूत्रमा चतुर्थ पदना सूत्र ९४ना
पेटा सूत्र ४, ७, १०, १३, १९ १६मा मापे छे. [४५] भवनेषु च
ભવનપતિની જઘન્યસ્થિતિ દશ હજાર વર્ષ છે. (1) भोमेज्जाण जहण्णेण दसवाससहस्सिया । उत्त अ.३६गा.२१८
(2) भवणवासिण देवाण --- कालठिई --- जहन्नेण दसवास. वसहस्साई । प्रज्ञा०प.४सू.९५/७ [४६] व्यन्तराणां च
વ્યંતર દેવોની જઘન્યસ્થિતિ દશ હજાર વર્ષ છે. (1) वन्तराणं जहन्नेणं दसवास सहस्सिया । उत्त अ.३६गा.२१९
(2) द्वितीय पाठ अग्रीमसूत्रे वर्तते [४७] परा पल्योपमम्
વ્યંતરોની ઉત્કૃષ્ટ સ્થિતિ પાપમની છે,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118