Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 45
________________ 38 તત્વાર્થસૂત્રના આગમ આધાર સ્થાને (2) मा ०४ रीते प्रज्ञापना सूत्रमा पद ४ना सूत्र १०२/७ थी ९३मां ઉપર મુજબને જ દેવલોકસ્થિતિને પાઠ છે. માત્ર શાબ્દિક ફેરફાર છે. [४३] नारकाणां च द्वितीयादिषु - નરકમાં બીજી વગેરેને વિશે પહેલા–પહેલાની નરકની ઉત્કૃષ્ટ. સ્થિતિ તે પછી–પછીની નરકની જઘન્ય સ્થિતિ છે. [४४] दशवर्षसहखाणि प्रथमायां પ્રથમ નરક ભૂમિમાં દશ હજાર વર્ષની જઘન્ય સ્થિતિ છે. सागरोवममेगंतु उक्कोसेण वियाहिया पढमाए जहन्नेणं दसवास सहस्सिया.. उत्त अ.३६गा.१६१ तिण्णेव सागरा ऊ उक्कोसेण वियाहिया दोच्चाए जहन्नेणं एग तु सागरोवम 0 उत्त०अ.३६गा.१६२ । सत्तेवसागराउ तईयाणं --- दस सागरोवमाउ चउत्थीइ- - - सत्तरसागराउ पंचमाए --- बावीस सागराउ छठ्ठीए ---तित्तीस सागराउ सत्तमाए --- उक्कोसेण' । उत्त अ.३६गा.१६३-१६७ पर्यन्ताः - माप्रा२ने पा8 प्रज्ञापना सूत्रमा चतुर्थ पदना सूत्र ९४ना पेटा सूत्र ४, ७, १०, १३, १९ १६मा मापे छे. [४५] भवनेषु च ભવનપતિની જઘન્યસ્થિતિ દશ હજાર વર્ષ છે. (1) भोमेज्जाण जहण्णेण दसवाससहस्सिया । उत्त अ.३६गा.२१८ (2) भवणवासिण देवाण --- कालठिई --- जहन्नेण दसवास. वसहस्साई । प्रज्ञा०प.४सू.९५/७ [४६] व्यन्तराणां च વ્યંતર દેવોની જઘન્યસ્થિતિ દશ હજાર વર્ષ છે. (1) वन्तराणं जहन्नेणं दसवास सहस्सिया । उत्त अ.३६गा.२१९ (2) द्वितीय पाठ अग्रीमसूत्रे वर्तते [४७] परा पल्योपमम् વ્યંતરોની ઉત્કૃષ્ટ સ્થિતિ પાપમની છે, Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118