Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
ષષ્ઠાડધ્યાયઃ
આયુના આશ્રવ છે.
[१६] बहुवारम्भ परिग्रहत्वं च नारकस्यायुषः બહુ આરંભ અને પરિગ્રહપણુ એ નારક उहि ठाणेहि जीवा रतियत्ताए कम्म पकरेंति, त' महारम्भयाते महापरिग्गहयाते पंचिदियत्रहेण कुणिमाहारेण स्था०४ उ. ४सू. ३७३/१ [१७] माया तैर्यग्योनस्य
માયા તિય ચ ચેાનિના આશ્રવ કરે છે.
चऊहि ठाणेहि जीवा तिरिक्खजोणियत्ताए कम्म पगरेंति, माइल्लताते यिडिल्लाते अलिय वयणेण कुडतुल कूडमाणेण स्था०४उ. ४सू. ३७३/२ [१८] अल्पारम्भ परिग्रहत्वं स्वभावमादेवार्जवं च मानुषस्य
અલ્પ આરંભ પરિગ્રહપણું, સ્વાભાવિક નમ્રતા અને સરળતા એ મનુષ્યાયુને આશ્રવ કરે છે.
૫૧
(1) चउहि ठाणेहि जीवा मणुस्सत्ताते कम्भं पगरेंति त जहा पगतिभद्दताते पगतिविणीययाए, साणुक्कोसयाते अमच्छरिता स्था०४ उ. ४सू. ३७३/३
(2) मायाहि सिक्खाहि जे नरा गिहिसुब्वया उवे 'ति माणुस जोणि कम्म सच्चाहु पाणिणो उत्त ०.७गा. २०
[१९] निःशील व्रतत्वं च सर्वेषाम्
શીલ અને તરહિતપણુ· બધાં આયુના આશ્રવ છે.
एतबाले ण मणुस्से नेरइयाउयंपि पकरेइ तिरयाउयंपि पकरेइ मणुसाउयंपि पकरेइ देवाउयंपि पकरेइ भग०श. १७.८सू. ६३
*सूत्रपाठ सवाध : एग'तबाल = શીલ અને વ્રત રહિત એવા [२०] सरागसंयम संयमासंयम अकामनिर्जरा बालतपांसि देवस्य સરાગસ ચમ, દેશિવરતપણું, અકામ નિર્જરા અને એ દેવાયુના આશ્રવ છે.
ખાલ તપ
चउहि ठाणेहि जीवा देवाउयत्ताए कम्मं पगरेंति, त संजमेण संजमासंजमेण बालतवोकम्मेण अकामणिज्जराए --सू.३७३/४
Jain Education International
For Private & Personal Use Only
जहा - सराग स्था०४उ. ४
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118