Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 60
________________ ષષ્ઠાડધ્યાયઃ આયુના આશ્રવ છે. [१६] बहुवारम्भ परिग्रहत्वं च नारकस्यायुषः બહુ આરંભ અને પરિગ્રહપણુ એ નારક उहि ठाणेहि जीवा रतियत्ताए कम्म पकरेंति, त' महारम्भयाते महापरिग्गहयाते पंचिदियत्रहेण कुणिमाहारेण स्था०४ उ. ४सू. ३७३/१ [१७] माया तैर्यग्योनस्य માયા તિય ચ ચેાનિના આશ્રવ કરે છે. चऊहि ठाणेहि जीवा तिरिक्खजोणियत्ताए कम्म पगरेंति, माइल्लताते यिडिल्लाते अलिय वयणेण कुडतुल कूडमाणेण स्था०४उ. ४सू. ३७३/२ [१८] अल्पारम्भ परिग्रहत्वं स्वभावमादेवार्जवं च मानुषस्य અલ્પ આરંભ પરિગ્રહપણું, સ્વાભાવિક નમ્રતા અને સરળતા એ મનુષ્યાયુને આશ્રવ કરે છે. ૫૧ (1) चउहि ठाणेहि जीवा मणुस्सत्ताते कम्भं पगरेंति त जहा पगतिभद्दताते पगतिविणीययाए, साणुक्कोसयाते अमच्छरिता स्था०४ उ. ४सू. ३७३/३ (2) मायाहि सिक्खाहि जे नरा गिहिसुब्वया उवे 'ति माणुस जोणि कम्म सच्चाहु पाणिणो उत्त ०.७गा. २० [१९] निःशील व्रतत्वं च सर्वेषाम् શીલ અને તરહિતપણુ· બધાં આયુના આશ્રવ છે. एतबाले ण मणुस्से नेरइयाउयंपि पकरेइ तिरयाउयंपि पकरेइ मणुसाउयंपि पकरेइ देवाउयंपि पकरेइ भग०श. १७.८सू. ६३ *सूत्रपाठ सवाध : एग'तबाल = શીલ અને વ્રત રહિત એવા [२०] सरागसंयम संयमासंयम अकामनिर्जरा बालतपांसि देवस्य સરાગસ ચમ, દેશિવરતપણું, અકામ નિર્જરા અને એ દેવાયુના આશ્રવ છે. ખાલ તપ चउहि ठाणेहि जीवा देवाउयत्ताए कम्मं पगरेंति, त संजमेण संजमासंजमेण बालतवोकम्मेण अकामणिज्जराए --सू.३७३/४ Jain Education International For Private & Personal Use Only जहा - सराग स्था०४उ. ४ www.jainelibrary.org

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118