Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
3८
તત્વાર્થ સૂત્રના આગમ આધાર સ્થાને
पञ्चमोऽध्यायः [१] अजीवकाया धर्माधर्माकाश पुद्गलाः
ધર્મ–અધર્મ–આકાશ-પુદ્ગલ એ ચાર અસ્તિકા અજીવ છે.
चत्तारि अस्थिकाया अजीवकाया पण्णत्ता, तजहा धम्मत्थिकाए अधम्मस्थिकाए आगासत्थिकाए पोग्गलत्थिकाए । 0 स्था० ४उ.१सू.२५२ 0 एव । भगश.७उ.१सू.३०५/३ [२] द्रव्याणि जीवाश्च
ધર્માદિ ચાર અજીવ અને જીવ એ પાંચ દ્રવ્ય છે.
कतिविहाण भंते ! दव्वा पण्णत्ता ? गोयमा दुविहा पण्णत्ता, तंजहा जीवदव्वा य अजीवदव्वा य । अनुयोग० सू.१४१/१ [३] नित्यावस्थितान्यरूपाणि
એ દ્રવ્યો નિત્ય અવસ્થિત અને અરૂપી છે.
पंचत्थिकाए न कयाइ नासी, न कयाइ नस्थि, न कयाइ न भविस्सइ. भुवि च भवइ अ भविस्सइ अ, धुवे नियए सासए अक्खए, अव्वए अवट्ठिए निच्चे अरूवी - नंदि०सू.५०/९ [४] रूपिणः पुद्गलाः
પુદગલ રૂપી છે.
पोग्गलस्थिकाय रूविकाय' भग० श.७उ.१०सू.३०५/३ [५] आऽऽकाशादेकद्रव्याणि
ધર્માસ્તિકાયથી આકાશ સુધીના દ્રવ્યો એક એક છે.
धम्मो अधम्मो आगास दव्व इक्किक्कमाहिय । उत्त०अ.२८गा.८ [६] निष्क्रियाणि च
ધર્મ-અધર્મ–આકાશ ત્રણ દ્રવ્ય ક્રિયારહિત છે. अवट्ठिए निच्चे - नंदि०सू.५०/९ द्वादशांगी अधिकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118