Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 48
________________ પષ્યમોધ્યાયઃ 38 [७] असंख्येयाः प्रदेशा धर्माधर्मयोः स्तिहाय-मास्तियना प्रश। असभ्य छे. [८] जीवस्य च એક જીવના પ્રદેશ પણ અસંખ્યાતા છે. चत्तारि पएसग्गेण तुल्ला असंखेज्जा पण्णत्ता, त' जहा धम्मस्थिकाए, अधम्मत्थिकाए' लोगागासे, एगजीवे 0 स्था०४उ.३सू.३३४ [९] आकाशस्यानन्ताः કલેકના આકાશના પ્રદેશ અનંતા છે. आगासस्थिकाए पएसट्टयाए अणंतगुणे - प्रज्ञा०प.३सू.४१ [१०] संख्येयासंख्येयाश्च पुद्गलानाम् પુદ્ગલેના પ્રદેશ સંખ્યય અસંખ્યય અને અનંત હોય છે. ___ (1) एएसि ण भंते परमाणु पोग्गलाण संखेज्जपएसियाण, असंखेज्ज पएसियाण, अणंतपएसियाण य - प्रज्ञा०प.३ सू.९२/१ (2) प्रज्ञापनासूत्रे तृतीयपदे पुद्गलद्वारे सूत्र ११९/१ अपि एतद् सूत्रस्य संगत पाठः वर्तते [११] नाणोः પરમાણુના પ્રદેશ હોતા નથી. सव्वत्थोवा एगपएसोगाढा पोग्गला 0 प्रज्ञा०प.८[पुद्गलद्वार]सू.९२/२ * सूत्रपाठ संबंध : मागममा मे प्रदेश वानुसम्यु. तथा માત્ર એક પ્રદેશની વિવક્ષા ન કરતા અહીં સૂત્રકારે પ્રદેશ નથી તેમ કહ્યું. [१२] लोकाकाशेवगाहः - કાકાશને આશ્રીને દ્રવ્યો રહે છે. धम्मो अधम्मो आगासं कालो पुग्गजंतवो एस लोगुत्ति पण्णत्तो जिणेहि वरदंसिहि उत्त० अ.२८गा.७ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118