________________
પષ્યમોધ્યાયઃ
38
[७] असंख्येयाः प्रदेशा धर्माधर्मयोः
स्तिहाय-मास्तियना प्रश। असभ्य छे. [८] जीवस्य च
એક જીવના પ્રદેશ પણ અસંખ્યાતા છે.
चत्तारि पएसग्गेण तुल्ला असंखेज्जा पण्णत्ता, त' जहा धम्मस्थिकाए, अधम्मत्थिकाए' लोगागासे, एगजीवे 0 स्था०४उ.३सू.३३४ [९] आकाशस्यानन्ताः
કલેકના આકાશના પ્રદેશ અનંતા છે.
आगासस्थिकाए पएसट्टयाए अणंतगुणे - प्रज्ञा०प.३सू.४१ [१०] संख्येयासंख्येयाश्च पुद्गलानाम्
પુદ્ગલેના પ્રદેશ સંખ્યય અસંખ્યય અને અનંત હોય છે. ___ (1) एएसि ण भंते परमाणु पोग्गलाण संखेज्जपएसियाण, असंखेज्ज पएसियाण, अणंतपएसियाण य - प्रज्ञा०प.३ सू.९२/१
(2) प्रज्ञापनासूत्रे तृतीयपदे पुद्गलद्वारे सूत्र ११९/१ अपि एतद् सूत्रस्य संगत पाठः वर्तते [११] नाणोः
પરમાણુના પ્રદેશ હોતા નથી. सव्वत्थोवा एगपएसोगाढा पोग्गला 0 प्रज्ञा०प.८[पुद्गलद्वार]सू.९२/२
* सूत्रपाठ संबंध : मागममा मे प्रदेश वानुसम्यु. तथा માત્ર એક પ્રદેશની વિવક્ષા ન કરતા અહીં સૂત્રકારે પ્રદેશ નથી તેમ કહ્યું. [१२] लोकाकाशेवगाहः - કાકાશને આશ્રીને દ્રવ્યો રહે છે. धम्मो अधम्मो आगासं कालो पुग्गजंतवो एस लोगुत्ति पण्णत्तो जिणेहि वरदंसिहि उत्त० अ.२८गा.७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org