Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad

View full book text
Previous | Next

Page 46
________________ ३७ ચતુર્થોધ્યાયઃ (1) पलियोवममेग' तु उक्कोसेण वियाहिय । उत्त अ.३६गा.२१९ (2) वाणमंतराण भंते केवइय काल ठिई पण्णत्ता ? गोयमा जहन्नेण दसवास सहस्साई उक्कोसेण पलिओवम 0 प्रज्ञा०प.४सू.१००/१ [४८] ज्योतिष्काणामधिकम् । તિષ્ક દેને ઉત્કૃષ્ટ સ્થિતિ સાધિક પલ્યોપમ છે. जोईसियाण - - - कालं ठिई --- उक्कोसेण पलिओवमं वाससयसहस्समब्भहियं । प्रज्ञा० प.४सू.१०१/१ [४९] ग्रहाणामेकम् ગ્રહની ઉત્કૃષ્ટ સ્થિતિ એક પલ્યોપમની છે. गहविमाणे उक्कोसेण पलिओवमं । प्रज्ञा० प.४सू.१०१/१९ [५०] नक्षत्राणामर्धम् નક્ષત્રોની ઉત્કૃષ્ટ સ્થિતિ અધ પલ્યોપમની છે. नक्खत्त विमाणे ---- उक्कोसेण अद्ध पलिओवमं ।। प्रज्ञा०प.४सू. १०१/२७ [५१] तारकाणां चतुर्भागः તારાઓની ઉત્કૃષ્ટ સ્થિતિ પલ્યોપમને ચોથો ભાગ છે. तारा विमाणे - - - उक्कोसेणं चउभाग पलिओवमं । प्रज्ञा.प.४सू. १०१/३३ [५२] जघन्या त्वष्टभागः તારાઓની જઘન્ય સ્થિતિ પલ્યોપમને આઠમો ભાગ છે. जोईसियाण -- - कालं ठिइ - - - जहन्नेण पलिओवमट्ठभागे - प्रज्ञाप.४सू.१०१/१ [५३] चतुभार्गः शेषाणाम् તારા સિવાયના તિષ્કની જધન્યસ્થિતિ પલ્યોપમનો ભાગ છે. नक्खत्त विमाणे -- जहन्नेण चउभागं पलिओवमं प्रज्ञा०प.४सू.१०१/१९ गह विमाणे -- जहन्नेण-- चउभाग पलिओवमं ।। प्रज्ञा०५.४सू१०१/१९ इति चतुर्थोऽध्यायः - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118