Book Title: Tattvartha Sutrana Agam Adhar Sthano
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Shrutnidhi Ahmedabad
View full book text
________________
रट
ચતુર્થોધ્યાયઃ
(3) जंबूद्विपप्रज्ञप्तौ षष्ठवक्षस्कारे १३५ सूत्रे १... १४ पर्यन्ताःगाथाषु. एतद् सूत्रस्य पाठः वर्तते । [१६] बहिरवस्थिताः મનુષ્યલેટની બહારના તિષ્ક દેવ સ્થિર હોય છે.
अंतो मणुस्सखेत्ते हवंति चारोवगा य उववण्णा पञ्चविहा जोइसिया चंदा सूरा गहगणा य तेण पर जे सेसा चंदाइञ्च गह तार नखता नस्थि गई नवि चारो अवट्ठिया ते मुणेयव्वा
जीवा प्र.३उ.२ सू.१७७/२१-२२ देवाधिकारे [१७] वैमानिकाः વિમાનેને વિશે ઉત્પન્ન થાય તે વૈમાનિક.
चउव्विहा ---- वेमाणिया 0 भग० श.२०उ.८सू.६८२/३ [१८] कल्पोपपन्नाः कल्पातीताश्च કોપન અને કપાતીત બે ભેદે વૈમાનિક દે છે.
वेमाणिया दुविहा पण्णत्ता, त जहा कप्पोपवण्णगा य कप्पाईया य 1 प्रज्ञा०प.१सू.३८/५ [१९] उपयुपरि
વૈમાનિક દેવ એક એકની ઉપર ઉપર રહેલા છે.
सोहम्मस्स कप्पस्स उप्पि सपक्खिं ---- ईसाणस्स कप्पस्स उप्पि सपक्खिं -- -- -- सणंकुमार माहिौंदाण उप्पि सपक्खि ------ बंभलोग देवा लंतगदेवा-बंभलोगस्स कप्पस्स उप्पिसपक्खिं - ----- इत्यादि इत्यादि ----- प्रज्ञा प.१ वैमानिकाधिकारे सू.५३/२-९ पर्यन्ताः [२०] सौधर्मशान सानत्कुमारमाहेन्द्र ब्रह्मलोक लान्तक महाशुक्र
सहस्रारेष्वानतप्राणतयोरारणाच्युतयोनवसु वेयकेष विजय वैजयन्त जयन्तापराजितेषु सर्वार्थसिद्धे च ।
सौरभ, JAIन, सानमार, भालेन्द्र, ब्रह्म, al-d, माशु, ससार, मानत, प्रात, मारण, २२युत, नववेय४, वियવૈજ્યન્ત-જયન્ત-અપરાજીત-સર્વાર્થસિદ્ધને વિશે વૈમાનિક દે હોય છે..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118