________________
२०
તત્વાર્થ સૂત્ર ના આગમ આધાર સ્થાને
तृतीयोऽध्यायः
म [१] रत्नशर्करा वालुका पङ्क धूम तमो महातमः प्रभा भूमयो
घनाम्बुवाताकाश प्रतिष्ठाः सप्ताधोऽधः पृथुतराः ।। रत्नप्रमा, २४शमला,
वाला , ५४ला, धूमप्रमा, तम:प्रमा, મહાતમપ્રભા એ સાત પૃથ્વીઓ એકમેકની નીચે નીચે અધિક વિસ્તારવાળી છે અને ઘનેદધી–ઘનવાત–તનુવાત અને આકાશ ઉપર પ્રતિષ્ઠિત છે. ___(1) कहि ण भंते नेरइया परिवसति ? गोयमा ! सट्ठाणे णं सत्तसु. पुढवीसु, तजहारयणप्पभाए, सक्करप्पभाए, बालुयप्पभाए, पंकप्पभाए, धूमप्पभाए, तमप्पभाए, तमतमप्पभाए 1 प्रज्ञा०प.२सू.४२
(2) रयण सक्कर वालुय पंका धूमा तमाय तमतमाय सतह पुढवीण जीवा०प्र.२उ.१सू.६७/२
अस्थि ण भंते इमीसे रयणप्पभाए पुढवीए, अहे घणोदधीति वा घणवातेति वा तणुवातेति वा ओवासंतरेति वा हंता अस्थि एव जाव अहे सत्तमाए जीवा० प्र.२उ.१सू.७१ [२] तासु नरकाः
તે સાત પૃથ્વીને વિશે નરક છે.
एत्थण नेरइयाण'...निरयावास भवंति । प्रज्ञा प.२सू.४२ [मासु सूत्र नेवारे छ.] [३] नित्या शुभतर लेश्या परिणाम देह वेदना विक्रियाः
સાતે પૃથ્વીમાં નીચે નીચે અધિકાધિક અશુભતર લેશ્યા-પરિણામ-- શરીર–વેદના અને વૈક્રિયપણું નિરંતર હોય છે. [४] परस्परोदीरितदुःखाः
નરકમાં અને પરસ્પર ઉદીરણ કરેલ દુઃખે છે. (1) अण्णमण्णस्य काय' अभिहणमाणा वेयण उदीरेंति इत्यादि
- जीवा०प्र.३उ.२सू.८९/३ (2) इमेहिं विवहेहिं आउहेहिं कि त मोग्गर भूसंढिकरकय सत्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org