________________
તૃતીયાધ્યાય
हलगय मुसल चक्क कुन्त तोमर सूल लउड भिडिमालि सव्वल पट्टिस चम्मिट्ठ दुहण मुट्ठिय असिखेडग खग्ग चाव नाराय कणग कप्पिणि वासि परसु टंकतिक्ख निम्मल अण्णेहिं एवमादिहिं असुभेहिं वेउव्विएहिं पहरणसत्तेहिं अणुबन्धतिव्ववेरा परोप्परं वेयण उदीरन्ति ।। प्रश्न अ.१सू.१३
(3) ते ण णरगा अंत्तोवट्टा बाहिं चउरंसा अहे खुरप्पसंठाणा संठिया णिच्चंधयारतमसा ववगयगह चंदसूरणक्खत्त जोइसप्पहा, मेदवसा पूयपडलरुहिरमंसचिखललित्ताणुलेवणतला असुईवीसा परमदुभिगंधा काऊगगणिवण्णामा कक्खडफासा दुरहियासा असुभा णरगा असुभाओ णरगेसु वेअणाओ इत्यादि । प्रज्ञा०प.२.सू. ४२
(4) निच्चंमिता निच्च तत्था निच्च तसिया निच्च उव्विगा निच्चंपरममसुह संबंद्ध णरगभय पञ्चणुभवमण्णा बिरोति । प्रज्ञा प.२सू.४२
(5) नेरइयाण' तओ लेसाओ पण्णत्ता, त' जहा कण्हलेस्सा नीललेस्सा काऊलेस्सा । स्था०३उ.१सू.१३२१ __(6) अति सीत', अति उण्ह', अति तण्हा, अति खुहा, अति भय वा णिरए णेरइयाग दुक्खसयाई अविस्साम 0 जीवा०प्र.३सू.९५/१० [५] संक्लिष्टा सुरोदीरित दुःखाश्च प्राक् चतुर्थ्याः
સંકિલષ્ટ પરિણામી અસુરોએ ઉત્પન્ન કરેલ દુઃખ ત્રીજી નારકી सुधीलेय छे.
किं पत्तिय ण भंते असुरकुमारा देवा तच्च पुढविं गया य गमिस्संति य ? गोयमा पुव्ववेरियस्स वा वेदणउदिरणयाए पुब्यसंगइस्स वा वेदणउवसामणयाए. एव खलु असुरकुमारा देवा तच्च पुढवि गया य गमिस्संति य - भग०श.३७.२सू.१४२/६ [६] तेष्वेक त्रि सप्त दश सप्तदश द्वाविंशति त्रयस्त्रिंशत्
सागरोपमा सवानां परा स्थितिः
તે નરકમાં જેની ઉત્કૃષ્ટ સ્થિતિ અનુક્રમે એક ત્રણ સાત દશ સત્તર બાવીશ અને તેત્રીશ સાગરેપમની હેય છે.
सागरोवममेग' तु उक्कोसेण वियाहिया, पढमाए तिण्णेव सागराउ उक्कोसेग वियाहिया, दोच्चाए सत्तेव सागरा उ, उक्कोसेग वियाहिया, तइयाए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org